SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा BABASAHI ॥१२४॥ गाओ उतरिस्सामो त्ति । एवं च चिन्तयन्ताणं कइवयदिणेसु खीणं पाहेयं, पणद्वा जीवियासा । जाया य मे चिन्ता-कहं पाविऊण बीओ भवो जिणमयं अकाऊण पन्चजमकयत्थो मरिस्सामि त्ति । एत्थन्तरम्म फुरियं से वामलोयणेणं, ममावि दाहिणेणं । जंपियं च तीएअज्जपुत्त ! वामं मे लोयणं फुरिय'ति । तओ साहिओ से मर हिययसंकप्पो इयरचक्खुफुरणं च । समासासिया य एसा । सुन्दरि! ॥१२॥ इमेहिं निमित्तविसे सेहिं अवस्स अम्हाणं न चिरकालाणुसारी एस किलेसो, ता न तुमए संतपियव्वं ति । पडिस्सुयमिमीए। एवं च जाव अहोरत्तं निवसामो, ताव समागओ सबररायहाणीओ रयणपुरनिवासिणो नन्दिवदणाभिहाणस्स सत्यवाहस्स सन्तिओ रयणपुरगामी चेव सत्थो त्ति । उयगनिमित्तं च समागया पुरिसा गहिऊण लम्बणा। दिट्ठाई अम्हे इमेहिं । निवेइयं सत्यवाहस्स । कयम-2 श्चियापओएणं समुत्तारावियाई तेणं,पञ्चभिन्नायाणि य । पुच्छियाई वुत्तन्तं, साहिओ वित्थरेणं,विम्हिओ एसो,तओ पत्थियाई रयणउरं त्यय्यगृहीते गृहामि' इति । ततो मया स्नेहकातरं तस्या हृदयं कलयित्वा अकाले एवं गृहीतं पाथेयम् , भुक्तं चावाभ्याम् । ततश्चिन्तितं मया-केन पुनरुपायेन वयमस्म द् भवसमुद्रादिव कूपकादुत्तरिष्याव इति । एवं च चिन्तयतोः कतिपयदिनेषु क्षीणं पाथेयम् , प्रनष्टा जीविताशा । जाता च मे चिन्ता-कथं प्राप्य जिनमतमकृत्वा प्रवज्यामकृतार्थो मरिष्यामि इसी । अत्रान्तरे स्फुरितं तस्या बामलोचनेन, ममापि दक्षिणेन । कथितं च तया--'आर्यपुत्र ! वामं मे लोचन फुरितम्' इति । ततः कथितः तस्या मया हृदयसंकल्प इतरचक्षुःस्फुरणं च । समाश्वासिता च एषा। सुन्दरि ! एभिनिमित्तविशेषैरवश्यमावयोन चिरकालानुसारी एषः क्लेशः, ततो न त्वया संतप्तव्यमिति । प्रतिश्रुतमनया । एवं च यावदहोरात्रं निवसावः, तावत्समागतः शवरराजधानीतो रत्नपुरनिवासिनो ननिवर्द्धनाभिधानस्य सार्थवाहस्य सत्को रत्नपुरगाम्येव सार्थ इति । उदकनिमित्तं च समागताः पुरुषाः गृहीत्वा लम्बनान् । दृष्टौ आवामेभिः । निवेदितं. सार्थवाहस्य । कृतमश्चिकाप्रयोगेण समुत्तारितौ तेन, प्रत्यभिज्ञातौ च । पृष्टौ वृत्तान्तम् , कथितो विस्तरेण । विस्मित एषः, ततः प्रस्थितौ Jain Education For Private & Personal use only www.ainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy