SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥१२३॥ SHASHASHISHASTRA SADS चेव निहालिओ कूवो । एत्थन्तरम्मि य सुविसत्थहिययस्स लोयस्स विय मच्चू आगओ मम समीरमणहगो । सहसा पक्खित्तो तम्मि बीओ भव अहमणहगेण, पडिओ य उदगमज्झे । नियत्तो य सो तओ विभागाओ । अहमपि य ससंभन्तो लग्गो पडिकूवगेकदेसे । परामुट्ठा य भयविहलङ्गला चन्दकन्ता थीसहावओ भयकायरा । भणियं च तीए 'नमो अरिहंताणं'ति । तओ मए पञ्चभिन्नाओ सदो। ऊससियं मे 15॥१२३॥ हियएणं । भणिया य सा 'अभयमभयं जिणसासणरयाणं' ति । तीए वि य पञ्चभिन्नाओ मे सदो । रोविउं पयत्ता, समासासिया सा मए, पुच्छिया य वृत्तन्तं । साहिओ य तीए, मए वि य नियगो त्ति । भणियं च तीए-हा! दुछ कयं अणहगेण । मए भणियंसुन्दरि ! न दुठ्ठ कयं, परमोश्यारी खु सो महाणुभावो, जं तुमं संजोइय ति । अप्पनिदाण य अइकन्ना रयणी, उग्गओ अंसुमाली। तओ मए दिन्नं चन्दकन्ताए पाहेयं । भणियं च तीए-'कहमहं तुमए अगहियम्मि गेण्हामि' त्ति । तओ मए नेहकायरं से हिययं कलिऊणमकाले चेव गहियं पाहेयं, भुत्तं च अम्हेहिं । तओ चिन्तियं मए-केण पुण उवाएण अम्हे इमाओ भवसमुदाओ विव कूब'किमत्र उ,कमस्ति, नास्ति' इति ? । ततो मया गृहीतपाथेर पोट्टलकेनेव निभालितः कूपः । अत्रान्तरे च सुविश्वस्तहृदयस्य लोकस्येव मृत्युरागतो मम समीपमणहकः । सहसा प्रक्षिप्तस्तस्मिन्नहमणहकेन, पतितश्चोदकमध्ये । निवृत्तश्च स ततो विभागात् । अहमपि च ससंभ्रान्तो लग्नो प्रतिकूपकैकदेशे। परामृष्टा च भय विह्वलाङ्गी चन्द्रकान्ता, स्त्रीस्वभावतो भयकातरा । मणिां च तया 'नमोऽहंद्यः' इति । तत प्रत्यभिज्ञातः शब्दः, उच्छ्वसितं मे हृदयेन । भणिता च सा 'अभयमभयं जिनशासनरतानाम्' इति । तयाऽपि च प्रत्यभिज्ञातो मम शब्दः । रोदितुं प्रवृत्ता, समाश्वासिता सामया, पृष्टा च वृत्तान्तम् । कथितश्च तया, मयाऽपि च निजक (वृत्तान्तः कथितः) इति । भणितं च तया-हा ! दुष्ठु कृतमणहकेन । मया भणि तम्-सुन्दरि ! न दुष्ठु कृतम् , परमोपकारी खलु स महानुभावः, यत्त्वं संयोजिता इति । अल्पनिद्रयोश्चातिक्रान्ता रजना, उद्गतश्चांशुमाली । ततो मया दत्तं चन्द्रकान्तायाः पाथेयम् । भणितं च तया-'कथमहं ACCORRECORRECECRESS Jain Education R ational For Private & Personal Use Only nelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy