SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥१२२॥ Jain Education अप्पा । पडियाय जलमज्झे, न मया य जलप्पभावेगं । तओ तग्गयं चैव पडिकूनगमहिडिऊण चिट्ठिउमारद्धा । किच्छपणा य जीवियसेसेणं चैव जाव पाणे धारेइ, तात्र पत्ता अम्हे तमुद्देसं । अणहगस्स वि य पुव्यभवनिमित्तओ तयत्यसंदरिसणओ य समुपभो मोर वचणापरिणामो । चिन्तियं च णेणं- 'कहमेसो वञ्चियन्वो' त्ति । तओ सो अणेयवियप्प समाउलियहियओ अहं च सुद्धसहावोति एवं वच्चामो | पाहेयदविणजायाणि य पत्तेयं हत्थगोयराणि हवन्ति । अन्नया य मम हत्थे पाहेयं तस्स दविणजायं ति । एवगच्छ्रमाण पत्ता तमुद्दे, जत्थ सा चन्दकन्ता चिह्न । दिट्ठो य सो कूवो । एत्थन्तरम्मि य अत्यमिओ सहस्सरस्सी, लुलिया झा । तओ चिन्तियमणहगेणं- हत्थगयं मे दविणजायं, विजणं च कन्तारं समासन्नो य पायालगम्भीरो कूवो, पवत्तो य अवराहविवरसमच्छायगो अन्धयारो । ता एयम्मि एयं पक्खिविऊण नियत्तामो इमस्स थाणस्स त्ति चिन्तिऊण भणियं च तेण सत्थवाहपुत्त ! afri पिवासाभिभू हि । ता निहालेहि एयं जिष्णकूवं 'किमेत्थ उदगं अस्थि, नत्थि' ति ? । तओ मए गहियपाहेयपोट्टलेणं जलमध्ये, न मृता च जलप्रभावेण । ततस्तद्गतमेव प्रतिकूपकमधिष्ठाय स्थातुमारब्धा । कृच्छ्रप्राणा च जीवितशेषेणैव चावत्प्राणान् धारयति, दावत्प्राप्तावावां तमुद्देशम् । अणहकस्यापि च पूर्वभवनिमित्ततः तदर्थसंदर्शनतञ्च समुत्पन्नो ममोपरि वञ्चनापरिणामः । चिन्तितं च तेन - कथमेष वथितव्यः' इति ततः सोऽनेकविकल्पसमाकुलितहृदयः, अहं च शुद्धस्वभाव इति एवं व्रजावः । पाथेयद्रविणजातानि च प्रत्येकं हस्तगोचराणि भवन्ति । अन्यदा च मम हस्ते पाथेयं तस्य द्रविणजातमिति । एवमनुगच्छन्तौ प्राप्तौ तमुद्देशम्, यत्र सा चन्द्रकान्ता तिष्ठति । दृश्च स कूपः । अत्रान्तरे च अस्तमितः सहस्ररश्मिः, लुलिता सन्ध्या । ततश्चिन्तितमहकेन - हस्तगतं मे - णजातम्, विजनं च कान्तारम् समासन्नश्च पातालगम्भीरः कूपः प्रवृत्तश्चापराधविवर समाच्छाद कोऽन्धकारः । तत एतस्मिन् एवं प्रक्षिप्य निवर्तेऽस्मात्स्थानादिति चिन्तयित्वा भणितं च तेन सार्थवाहपुत्र ! भृशं पिपासाऽभिभूतोऽस्मि, ततो निभालय एवं जीर्णकूपं । ional For Private & Personal Use Only बीओ भव ॥। १२२ ।। inelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy