________________
समराइच्चकहा
॥१२१॥
सम० ११
३१.
Educati
दिहं च मसाणागारमणुगरिन्तं, गवेसादियं माणुस जाव सव्वमेव घर, नवरं चन्दकन्ता मे भारिया अवहड त्ति । तओ समुपपन्ना मे अरई, जाया य चिन्ता-हा ! कहं सा तवसिणो ममादिद्वविओगा पाणे धारिस्सइ ति । एत्थन्तरम्मि य भणिओ देवसम्माभिहामाहणं-सत्थवाहपुत्त ! मा संतप्प । पुणो त्रिएयम्मि चेत्र सिए सिरित्थलाभिहाणाओ सन्निवेसाओ एवं चैव सबरेहिं raणीओ जणो आसि । सो निरवसेसो अखण्डियचरित्तसव्वस्सो महया दविणजाएण मुक्को ति । तओ अहं एयमायणिऊण ready कवयदि सभूमिमुनगएसु सबरेसु अणहगदुइओ घेतूण सव्यसारं दविणजायं सुसणिद्धसंभियं च पाहेयं पयट्टो चन्दन्ताविमोक्खणनिमित्तं ति ।।
इयो यती मम विओगविहुराए चारितखण्डणासङ्किणीए य कर्हिचि सुण्णगामासनकूत्रय डावासियाए सबरवाहिणीए निसाचरमसमयम्मि, पत्ते य पयाणगकोलाहले पेरन्तरक्खणावावडेसु सवरसंघाएस जीवियनिरवेक्खाए तम्मि चैव जिष्णकूवम्मि पवाहिओ कारमनुकुर्वत्, गवेषितं मानुषं यावत्सर्वमेव धरति, नवरं चन्द्रकान्ता मे भार्या अपहृतेति । ततः समुत्पन्ना मेऽरतिः, जाता च चिन्ताहा ! कथं सा तपस्विनी ममादृवियोगा प्राणान् धारविष्यतीति । अत्रान्तरे च भणितो देवशर्माभिधानेन वृद्धब्राह्मणेन - सार्थवाह पुत्र ! मा संयत्र । पुनरपि एतस्मिन्नेव विषये श्रीस्थलाभिधानात् संनिवेशात् एवमेव शवरैरपनीतो जन आसीत्, स निरवशेषोऽखण्डितचारित्रसर्वस्व महता द्रविणजातेन मुक्त इति । ततोऽहं एतदाकर्ण्यातिक्रान्तेषु कतिपयदिनेषु स्वभूमिमुपगतेषु शबरेषु अणहकद्वितीयो गृहीत्वा सर्वसारं द्रविणजातं सुस्निग्धसंभृतं च पाथेयं प्रवृत्तश्चन्द्रकान्ताविमोक्षणनिमित्तमिति ।
च तथा मम वियोगविधुरया चारित्रखण्डनाशङ्किन्या च कथंचित्शून्यग्रामासनकूपतटावा सितायां शबरवाहिन्यां निशाचरमसमये, प्रवृत्ते च प्रयाण कोलाहले पर्यन्तरक्षणाव्याप्रतेषु शवरसंघातेषु जीवितनिरपेक्षया तस्मिन्नेव जीर्णकूपे प्रवाहित आत्मा । पतिता च
ational
For Private & Personal Use Only
बीओ भवो
| ॥ १२१ ॥
ainelibrary.org