________________
अमराइच्च
कहा
॥१२०॥
Jain Education
1
I
देवलगाओ चुओ समाणो इहेव विदेहे गन्धिलाई विजए रयणपुरे नयरे रयणसागरस्त सत्यवाहस्स सिरिमईए भारियाए कुच्छिसि पुत्तत्ताए उपवनोति । इयरो वि य तओ नरगाओ उच्चट्टिऊण आहेडगसुणओ भविय मरिऊण तिसागरोवमाऊ तत्थेव उववज्जिऊण तओ य उन्हो नाणातिरिएसु आहिण्डिऊण तत्थेव रयणपुरे तायघरदासीए नम्मयाभिहाणाए सुयत्ताए उपवनोति । उचियसमयम्मि जाया य अम्हे, पत्ता य बालभावं । पइद्वावियाई नामाई, मज्झं चन्दसारो, इयरस्स अणाहगोत्ति । पत्ता य जोव्वणं । कओ मए दारसंगहो । एवं च विसयासत्ता चिट्ठामो । पुव्वभककभासओ य न इमस्स ममोवरि वञ्चणापरिणामो अवेइ । अन्नया य आगओ तत्थ मासकप्पविहारी भयवं विजयवद्धणायरिओ । पवनो य मए इमस्स पायमूले सावगधम्मो । अन्नया य तं पुरं दीहदण्डजत्तागए नरवइम्भि, गामन्तरगए अम्हेसु विञ्झकेउना मेण सवरसेणावणा हयविहयं काऊण अवणीओ कोइ लोओ। सुयं च अम्हेहिं । समागया तं पुरं । सागरोपमा युर्वैमानिकतयोपपन्नोऽस्मि ब्रह्मलोके, इतरोऽपि च यज्ञदेवो त्रिसागरोपम स्थितिः शर्कराप्रभायां नारक इति । ततोऽहं यथाssयुः पालयित्वा देवलोकात् च्युतः सन् इव विदेहे गन्धिलावतीविजये रत्नपुरे नगरे रत्नसागरस्य सार्थवाहस्य श्रीमत्या भार्यायाः कुक्षौ पुत्रत्वेनोपपन्न इति । इतरोऽपि च ततो नारका दुवृत्त्य आखेटकशनको भूत्वा मृत्या त्रिसागरोपमायुस्तत्रैवोपपद्य ततश्चोत्तो नानातिर्यक्षु आहिण्ड्य तत्रैव रत्नपुरे तातगृहदास्यां नर्मदाऽभिधानायां सुतत्वेनोपपन्न इति । उचितसमये जातौ व आवाम् प्राप्तौ च बालभावम् । प्रतिष्ठापिते नामनी, मम चन्दसारा, इतरस्य अहक ( अनधक) इति । प्राप्तौ च यौवनम् । कृतो मया दारसंग्रहः, एवं च विषयासक्तौ तिष्ठावः । पूर्वभवाभ्यसतश्च नास्य ममोपरि वञ्चनापरिणामोऽपैति । अन्यदा च आगतस्तत्र मासकल्पविहारी भगवान् विजयवर्द्धनाचार्य: । प्रपन्नच मया अस्य पादमूले श्रावकधर्मः । अन्यदा च तत्पुरं दीर्घदण्ड यात्रागते नरपतौ, ग्रामान्तरगतेषु अस्मासु विन्ध्यकेतुनाम्ना शवरसेनापतिना हतविहतं कृत्वाऽपनीतः कोऽपि लोकः । श्रुतं चास्माभिः । समागता तत् पुरम् दृष्टं च श्मशाना
tional
For Private & Personal Use Only
बीओ भवो
॥१२०॥
www.ainelibrary.org