________________
&ाबीओ भवो
समराइचकहा
।॥११९॥
॥११९॥
AAAAAACAREER
जाओ य मे तं पइ बहुमाणो, पणमिओ य सो मए, धम्मलाभियो य तेणं उबविट्ठो तस्स पायमले। पुच्छिो भयवं सब्बदुक्खविउडणसमत्थं धम्म । साहिओ भगवया खमाइगो साहुधम्मो । तं च मुणमाणस्स समुप्पन्ना देसविरहपरिणई पवडमाणसंवेगस्स जाओ भवविरागो । चिन्तियं च मए-अलं संसारपवणामेत्तफलेणं इमिणा परिकिले सेणं, पवजामो पबज्जति ॥
एत्थन्तरम्मि य गलिओ कम्मसंघाओ, पयलिया बन्धपट्टिई, विहावियं अत्तविरिएणं, समुप्पन्ना सव्वविरहपरिणइति । कहावसाणे य विन्नत्तोमए भयवं गुरू । अणुगिगहीओ अहं भयवया, विरतं च मे चित्तं भवपश्चाओ, ता आइसउ भय किंमए कायति । तओ तेण सुय(या)सयनाणिणामम भावं वियाणिऊग भणियं-जुज्जइ भवओ महापुरिससेवियं समगत्तणं काउंति । तओमए तस्स समीवम्मि चेव पवनं समणत्तणं, परिवालियं च विहिणा । तो अहाउयं पालिऊण कालमासे कालं किच्चा देहं चइऊण नवसागरोवमाऊ वेमाणियत्ताए उपवन्नो म्हि बम्भलोए, इयरो वि य जनदेवो तिसागरोवमठिई सकरप्पभाए नारगो ति । तओ अहमहाउयं पालिऊण प्रति बहुमानः, प्रणतश्च स मया, धर्मलाभितश्च तेन, उपविष्टस्तस्य पादमूले । पृष्टो भगवान् सर्वदुःखविकुटनसमर्थ धर्मम् । कथितो भगवता क्षमादिकः साधुधर्मः । तं च शृण्वतः समुत्पन्ना देशविरतिपरिणतिः, प्रवर्धमानसंवेगस्य जातो भवविरागः। चिन्तितं च मया-अलं संसारप्रवर्धनामात्रफलेन अनेन परिक्लेशेन, प्रपद्यामहे प्रव्रज्यामिति ।
अत्रान्तरे च गलितः कर्मसंघातः, प्रचलिता बन्धनस्थितिः, विभावितमात्मवीर्येण, समुत्पन्ना सर्वविरतिपरिणतिरिति । कथाsवसाने च विज्ञतो मया भगवान् गुरुः । अनुगृहीतोऽई भगवता, विरक्तं च मे चित्तं भवप्रपश्चात् , तत आदिशतु भगवान् कि मया कर्तव्यमिति । ततस्तेन श्रुताशयज्ञानिना मम भावं विज्ञाय भणितम्-युज्यते भवतो महापुरुषसेवितं श्रमणत्वं कर्तुमिति । ततो मया तस्य समीपे एव प्रपन्नं श्रमणत्वम् , परिपालितं च विधिना । ततो यथाऽऽयुष्कं पालयित्वा कालमासे कालं कृत्वा देहं त्यक्त्वा नव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org