SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥ ११८ ॥ राया - देव! मम एस अवराहो खमीयउ, मुञ्चउ जन्नदेवो । राइणा भणियं सत्थवाहपुत्त ! न जुत्तमेयं, दुरायारो खु एसो, ता अनं विन्नवेति । मए भणियं -देव ! अलमन्नेर्ण ति, जइ ममोवरि बहुमाणो देवस्ल, ता इमं चेत्र संपाडेउ देवो । राइणा भणियं - अलङ्कणीयवयणो तुमं ति, तुमं चैव जाणासि ! तओ मए 'देवपसाओ'त्ति भणिऊण निवडिओ(अ) चलणेसु मोयाविओ जनदेवो, पेसिओ य अहं राहणा निययभवणं तओ सम्माणिऊण महया विभूईए गओ सभवणं ति । जाओ य लोयवाओ, अहो ! जन्नदेव जहन्नत्तं । समुप्पन्नो य मे निव्वेओ । पेच्छ, ईइसो परिणामो त्ति । अहो ! असारया संसारस्स, विचित्तया कम्मपरिणईए, दुल्लक्खाणि पाणिचित्ताणि । ता न याणामो किमेत्थ जुत्तं ति ॥ एत्यन्तरम्पिय समागओ तत्थ सुगिहियनामो अग्गिंभूई नाम गणहरो । ठिओ य नयरुज्जाणे । दिट्ठो मए बाहिरियागएणं । अत्रान्तरे चानीतो राजपुरुषैर्बद्ध्वा यज्ञदेवः, निवेदितश्च राज्ञः । भणितं च तेन - अरे एतस्य जिह्वां छिवा उत्पाटयत लोचने । विषण्ण यज्ञदेवः । ततो मया चरणयोर्निपत्य विज्ञप्तो राजा - देव! ममैषोऽपराधः क्षम्यताम् मुच्यतां यज्ञदेवः । राज्ञा भणितम् - सार्थवाहपुत्र ! न युक्तमेतद्, दुराचारः खल्वेषः, ततोऽन्यद् विज्ञापयेति । मया भणितम्-देव ! अलमन्येनेति, यदि ममोपरि बहुमानो देवस्य तत इमेव संपादयतु] देवः । राज्ञा भणितम् - अलङ्घनीयवचनस्त्वमिति त्वमेव जानासि । ततो मया 'देवप्रसादः' इति भणिवा, निपत्य चरणयोः, मोचितो यज्ञदेवः, प्रेषितश्चाहं राज्ञा निजभवनं ततः सन्मान्य महत्या विभूत्या गतः स्वभवनमिति । जातश्च लोकवादः, अहो यज्ञदेवस्य जघन्यत्वम् । समुत्पन्नश्च मे निर्वेदः । पश्य, ईदृशानामपि मित्राणामीदृशः परिणाम इति । अहो ! असारता संसारस्य, विचिता कर्मपरिणत्याः, दुर्लक्ष्याणि प्राणिचित्तानि । ततो न जानीमः किमत्र युक्तमिति ॥ अत्रान्तरे च समागतस्तत्र सुगृहीतनामा अग्निभूतिर्नाम गणधरः । स्थिच नगरोयाने । दृष्टश्च मया बहिरागतेन । ज Jain Education International For Private & Personal Use Only बीओ भवो ॥११८॥ wwww.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy