________________
समराइच
कहा
॥११७॥
॥११७॥
ACROSC
जुत्तं नाम भवओ मए वि पुच्छि घस्स सम्भावासाहणं?। तओ मए चिन्तियं-हन्त किमयं ति, पयासिय भविस्सइ केणइ मित्तगुज्झंदाबीओ भवो एत्वन्तरम्मि य भणियं राइणा-भो सत्यवाहपुत्त ! साहिओ मम एस वइयरो अम्बं पविसिऊण भयवईए नयरदेवयाए, जहा निदोसो तुमं, दोसयारी य एत्थ दुरायारो जन्नदेयो। ता खमियचं तुमए, जमए अमुणियपरमत्येणं कयत्थिओसि त्ति। तओ मए 'हन्त संपत्तो वसणं जन्नदेवो'ति चिन्तिऊण भणिओ राया-देव ! रायधम्मोऽयं, पयापरिरक्खणसमुज्जयस्स नत्थि दोसो देवस्स । जन्नदेवमूलसुद्धिं पि गवेसेउ देवो, न तम्मि महाणुभावे अणायरणं संभावीयइ । राइणा भणियं-गविट्ठा मूलसुद्धी, साहियं भयवईए-'सव्वमिणं तेण पावेण ववसियं' ति । साहियं देवयाकहियं राइणा। ठियं च मे चित्ते तुह दोसपयासणेणं ति भणिऊण साहिभो जन्नदेवकहियवुत्तन्तो। तओ मए चिन्तियं-हन्त किमेयं असंभावणिज्ज । एत्थन्तरम्मि य आणिो रायपुरिसे हि बन्धेऊण जन्नदेवो, निवेइओ राइगो । भणियं च तेण-अरे एयस्स जिभ छिन्दिऊण उप्पाडेह लोयणाई । विसण्णो जन्नदेवो । तओ मए चलणेसु निवडिऊण विन्नत्तो | मया चिन्तितम्-हन्त किमेतदिति, प्रकाशितं भविष्यति केनचिद् मित्रगुह्यम् । अत्रान्तरे च भणितं राज्ञा-भोः सार्थवाहपुत्र ! कथितो
मम एष व्यतिकरोऽम्बां प्रविश्य भगवत्या नगरदेवतया, यथा निर्दोषस्त्वम् , दोषकारी च अत्र दुराचारो यज्ञदेवः! ततः क्षमितव्यं त्वया, यन्मया अज्ञातपरमार्थन कर्थितोऽसीति । ततो मया 'हन्त संप्राप्तो व्यसनं यज्ञदेवः' इति चिन्तयित्वा भणितो राजा-देव ! राजधर्मोऽयम् , प्रजापरिरक्षणसमुद्यतस्य नास्ति दोषो देवस्य । यज्ञदेवमूलशुद्धिमपि गवेषयतु देवः, न तस्मिन् महानुभावे अनाचरणं संभाव्यते । राज्ञा भणितम्-गवेषिता मूलशुद्धिः, कथितं भगवत्या-'सर्वमिदं तेन पापेन व्यवसितम्' इति । कथितं देवताकथितं राज्ञा ! | स्थितं च मे चित्ते तव दोषप्रकाशनेन इति भणित्वा कथितो यज्ञदेवकथितवृत्तान्तः । ततो मया चिन्तितम्-हन्त किमेतदसंभावनीयम् ।
१ ति क.
-RRORE
३०
Jain Education
renal
For Private & Personal Use Only
helibrary.org