SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥११६॥ आमोहऊण इमं वइयरमोहिणा समुप्पना ममोवरि नयरदेवयाए अणुकम्पा । आवेसिऊण रायजणणि साहियं जहद्वियमेव एवं तीए बोलो राइणो । भणिओ य राया-इमाए मइलणाए अमुगम्मि नयर जाणासन्ने नग्गोहपायवे उब्बन्धणेण अत्ताणयं परिचइउं ववसिओ चक्कदेवो । ता लहुं निवारेहि, तं सम्माणिऊण य पवेसेहि नयरं ति । तओ कोहनेहाउलयाए संकिणं रसमणुहवन्तो राया 'अरे गेहह ॥११६॥ दुरायारं जन्नदेव' ति आइसिऊण पहाणवारूयारूढो समं अहासन्निहियपरियणं तुरियतुरियं निग्गओ नयराओ, पत्तोय नयरुजाणं । दिवो य अहं राइणा नग्गोहपायवसाहागओ उत्तरीयनिबद्धपासम्मि ढोइयाए सिरोहराए अत्ताणय पवाहिउकामो ति। तओ सो दूरओ चेव संभमाइसयनियडियसारं 'भो चक्कदेव !मा साहसं मा साहसं ति भणमाणो सिग्घयरतज्जियाए वारूयाए समल्लीणो पायवसमीवं । सयमेव अवणीओ पासओ, गेहिऊण य करम्मि ठावियो अहं तेण वारूयापट्टियाए। भणिओ य सबहमाणं-भो सत्यवाहपुत्त! नगर देवतावनसमासन्ने न्यग्रोधपादपे उसम्बयामि आत्मानमिति चिन्तयित्वा प्रवृत्तो न्यग्रोधसमीपम् । अत्रान्तरे च कथंचिदाभोग्यमं व्यतिकरमवधिना समुत्पन्ना ममोपरि नगरदेवताया अनुकम्पा । आवेश्य राजजननी कथितं यथास्थितमेव एवं तया राज्ञः । भणितश्च राजा-अनया मलीनतया अमुकस्मिन् नगरोद्यानासन्ने न्यग्रोधपाइपे उद्बन्धनेनात्मानं परित्यक्तुं व्यवसितश्चक्रदेवः । ततो लघु निवारय, तं सन्मान्य च प्रवेशय नगरमिति । ततः क्रोधस्नेहाकुलतया संकीर्ण रसमनुभवन् राजा 'अरे गृह्णीत दुराचारं यज्ञदेवं' इत्यादिश्य प्रधानहस्तिन्यारूढः समं यथासन्निहितपरिजनेन त्वरितत्वरित निर्गतो नगरात् , प्राप्तश्च नगरोद्यानम् । दृष्टश्चाहं राज्ञा न्यग्रोधपादपशाखागत उत्तरीयनिबद्धपाशे ढौकितया शिरोधरया आत्मानं प्रवाधितुकाम इति । ततः स दूरत एव संभ्रमातिशयनिर्वतिसारं 'भोश्चक्रदेव! मा साहसं मा साहसम्' इति भणन् शीघ्रतरतर्जितथा हस्तिन्या समालीनः पादपसमीपम् । खयमेवापनीतः पाशकः; गृहीत्वा च करे स्थापितोऽहं हस्तिनीपृष्ठे । भणितश्च- सबहुमानम्-भोः सार्थवाहपुत्र ! युक्तं नाम भवतो मयाऽपि पृष्टस्य सद्भावाऽकथनम् ? । ततो 97-RSIRE Jain Education heational For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy