________________
समराइच्च
कहा
॥११५॥
FREPARACE
मए तं चेवाणुचिन्तिऊण तं चेव सिलु ति । तेहिं चिय 'धिरत्थु देवस्स' त्ति भणिऊण मन्तियं । अनंपि ते न किंचि परसन्तिय
तबीओ भवो गेहे चिटइ ? । मए भणियं-न किंचि। तओ तेहिं पत्तगं वाइऊण सविसेसमवलोइयं मे गेहं, दिटुं च जहावाइयं निरवसेस मेव रित्थं एत्थन्तरम्मि य कुविया ममोवरि आरक्खिगा। नीओ तेहिं नरवइसमीवं । साहिओ वुत्तन्तो चण्डसासणस्स । भणिओ म्हि राइणा।
॥११५॥ सत्यवाहपुत्त ! विनाउ भयलोयमग्गो तुम, ता न तुइ एयमेरिसमसाहुचरियमसंभावणिज्ज संभावेमि त्ति । ता कहे हि तात्र, को एत्य परमत्यो ति ? । तओ मए तं चेव चिन्तिऊग बाहजलभरियलोयणेणं न किंपिनं पेयं नरवइपुरओ त्ति । तओ राइणा समुप्पन्नासंकेणावि तायवहुमाणो असरिसं वयणमभासिऊण कयत्यणं चाकाऊण निविसओ समाणत्तो म्हि, नीगिओय रायपुरिसेहिं नयराओ, मुक्को य नयरदेवयावणसमीवे । पडिनियत्ता रायपुरिसा । समुप्पना य मे चिन्ता-किमेहहमेत्तपरिभवभायणेणं अज वि जीविएणं । | ता एयनि नयरदेवयावणसमासन्ने नग्गोहपायवे उक्कलम्बेमि अप्पाणं ति । चिन्तिऊण पयट्टो नगोहसमी । एत्थन्तरम्मि य कहिंचि इ। । ततो मया तवानुचिन्त्य तदेव शिष्टमिति । तैरेव 'धिगस्तु देवस्य' इति भणित्वा मन्त्रितम् । अन्यदपि ते न किश्चित्परसत्कं || गेहे तिष्ठति ? । मया भणितम्-न किश्चित् । ततस्तैः पत्रकं वाचयित्वा सविशेषमवलोकितं मे गेहम् , दृष्टं च यथावाचितं निरवशेपमेव रिस्थम् । अत्रान्तरे च कुपिता ममोपरि आरक्षकाः। नीतस्तैनरपतिसमीपम् । कथितो वृत्तान्तश्च शासनस्य । भणितोऽस्मि राज्ञा । सार्थवाहपुत्र ! विज्ञातोभयलोकमार्गस्त्वम् , ततो न तवैतदीदृशमसाधुचरितमसंभावनीयं संभावयामीति । ततः कथय तावत्कोऽत्र परमार्थ इति । ततो मया तदेव चिन्तयित्वा बाष्पजलभृतलोचनेन न किमपि कथितं नरपतिपुरत इति । ततो राज्ञा समुत्पन्नाशकेनापि तातबहुमानतोऽसदृशं वचनमभाषित्वा कदर्थनां चाऽकृत्वा निर्विषयः समाज्ञप्तोऽस्मि, नीतश्च राजपुरुषैर्नगरात् , मुक्तश्च नगरदेवतावनसमीपे । प्रतिनिवृत्ता राजपुरुषाः । समुत्पन्ना च मे चिन्ता-किमेतावन्मात्रपरिभवभाजनेन अद्यापि जीवितेन । तत एतस्मिन्
FRICAAR
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org