SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥११४॥ Jain Education 1 भूया नायर कारणिया । भणियं च तेहि सत्थवाहपुत्त ! कुओ तुह इमं । तभ मए वि चिन्तियं - कहं सम्भावठावियं मित्तनासं पयासेमि। मेा नाम तेणावि कर्हि चि एसो एवं चैव समासाइओ भवे । ता 'कहं नियपाणवहुमाणाओ मित्तपाणे परिचयामि'त्ति चिन्तिऊण भणियं मए- 'नियगं चैव एयं' ति । तेहिं भणियं कहं चन्दणनामङ्कियं ? | मए भणियं-न याणामो, कहिंचि वासणपरावतो भवि सइ । तेहिं भणियं-सिंखियं किं वा हिरण्णजायमेत्थं ति ? | मए भणियं न मुट्ठ सुमरामि, सई चेव जोएह । कारणिएहिं भणियं-वाह पत्तगं, किंदविणजुत्तं किंसंखियं वा तं चन्दणसत्थवाहवासणं ति । वाइयं पत्तगं जाव दीणारदविणजुत्तं दसस हस्तसंखियं च । तओ छोडावियमणेहिं मिलिओ पत्तगत्थो । विम्हिया नागरकारणिया । परिचिन्तियं च तेहिं । कहं अप्पडितयचकसत्थवाह पुने चकदेवे एवं भविस्स त्ति ? | पुणो वि पुच्छिओ-सत्थवाहपुत्ते ! नरिन्दसासणमिणं; ता कहेहि फुडत्थं, 'कुओ तह इमं 'ति । तओ लिखितम् । साध्वसीभूता नागरकारणिकाः । भणितं च तैः - सार्थवाहपुत्र ! कुतः तवेदम् । ततो मयाऽपि चिन्तितम् - कथं सद्भावस्थापितं मित्रन्यासं प्रकाशयामि मा नाम तेनापि कथंचिद् एष एवमेव समासादितो भवेत् । ततः कथं निजप्राण बहुमानतो मित्राणान् परित्यजामि इति चिन्तयित्वा भणितं मया - 'निजकमेवैतद्' इति । तैर्भणितम् कथं चन्दननामाङ्कितम् ? । मया भणितम् - न जानीमः, कथंचिद् भाजनपरावर्ती भविष्यति । तैर्भणितम् - किंसंख्यं किं वा हिरण्यजातमत्र इति ? ! मया भणितम्-न सुष्ठु स्मरामि स्वयमेव पश्यत । कारणिकैर्मणितम्-वाचय पत्रकम् ; किंद्रविणयुक्तं किंसंख्यं वा तत् चन्दनसार्थवाहभाजनम् इति ? | वाचितं पत्रं यावद् दीनारद्रविणयुक्तं दशसहस्रसंख्यं च । ततो मोचितं तैः मिलितः पत्रकार्थः । विस्मिता नागरकारणिकाः । परिचिन्तितं च तैः । कथमप्रतिहतचक्रसार्थवाहपुत्रे चक्रदेवे एवं भविष्यति इति ? | पुनरपि पृष्:: - सार्थवाहपुत्र ! नरेन्द्रशासनमिदम्, ततः कथय रपष्टार्थम् 'कुतः तवैतद्' १ मएण विष तेणावि कहचि क २ सयं ख. ational For Private & Personal Use Only बीओ भवो ॥११४॥ ainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy