SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ बीओभवो समराइच्च कहा ॥११३॥ ॥११३॥ CREACCUSAUR अहया आएसगारिणो अम्हे' ति मन्तिऊण, मेलविय नयरमहन्तगे घेत्तूण चन्दणसत्यवाहभण्डारि जाममेत्ते वासरे समागया मे गेहं पहाणनयरजणाहिटिया कारणिय त्ति । पुच्छिओ य तेहिं अई-सत्यवाहपुत्त ! न ते किंचि केणइ एवंजाइयं रित्थं संववहारवडियाए उवणीय ति । तभी मए असंजायसङ्केण भगियं-'नहि नहि' त्ति । तेहिं भणियं-न तर कुप्पियन्वं रायसासणमिणं, जं ते गेहमवलोइयव्वं ति । मए भणियं-न एत्य अबसरो कोबस्स, पयापरिरक्खणनिमित्तं समारम्भो देवस्स। तओ पविठ्ठा मे गेहं सह नयरवुझेहि रायपुरिसा । अवलोइयं च तेहिं नाणापयारं दविणजाय, दिटुं च पयत्तहावियं चन्दणनामङ्कियं हिरण्णवासणं, नीणियं बाहि, दंसियं चन्दणभण्डारियस्स । अबलोइऊण सदुक्खमिव भणियं च तेग-अणुहरइ ताव एयं, न उण निस्संसयं वियाणामि त्ति । कारणिएहिं भणिय-वाएहि ताव अवहरियनिवेयणापत्तगं, किंतत्य इमं ईइस अभिलिहियं नवति । वाइयं पत्तगं, दिट्ठमभिलिहियं सज्झसी'किमेतेनासंभावनीयेन, अथवा आदेशकारिणो बबम्' इति मन्त्रयित्वा मेलयित्वा नगरमहतो गृहीत्वा चन्दनसार्थवाहभाण्डागारिकं याममात्र वासरे समागता मम गेहं प्रधाननगरजनाधिष्ठिताः कारणिका इति । पृष्टश्च तैरहम्-सार्थवाहपुत्र ! न ते किञ्चित् केनचिद् एवंजातिकं रिक्यं संव्यवहारपतितया उपनीतमिति । ततो मयाऽजातशङ्केन भणितम्-'नहि नहि' इति । तैर्मणितम्-न त्वया कुपितव्यम् । राजशासनमिदम् , यत्ते गेहमवलोकथितव्यमिति । मया भणितम्-नात्र अवसरः कोपस्थ, प्रजापरिरक्षणनिमित्तं समारम्भो देवस्य । ततः प्रविष्टा मे गेहं सह नगरवृद्धैः राजपुरुषाः । अवलोकितं च तैर्नानाप्रकारं द्रविणजातम् , दृष्टं च प्रयत्नस्थापितं चन्दननामाङ्कितं हिरण्याजनम् , नीतं यहिः, दर्शितं चद्नभाण्डागारिणः । अवलोकितं सदुःखमिव भणितं तेन-अनुहरनि तावदेतत् न पुन निःसंशयं विजानाभीति । कारणिकर्मणितम्-वाचय तावदपहृतनिवेदनापत्रकम् , किं तत्र इदमीदृशमभिलिखितं न वेति । वाचित पत्रकम् , दृष्टमभि १ निमित्तं चेव क । २ लिहियं क । ૨૯ Jain Education a l For Private & Personal Use Only Ninelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy