SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ तइओ भवो समराइच्च कहा ॥२१४॥ ॥२१४॥ ECONDUSTAVASACARRORE न तं मुकयदुक्याणुभावेण लब्भइ, अवि य भूयपरिणईओ त्ति, अओ किमियमाउलत्तण' त्ति, एयमजुत्त । न हि परलोगगामुए जीवे विज्जमाणे चेव एवं समत्थधम्मारम्भसाहगं माणुसत्तणं भूयपरिणइमेत्तलम्भं ति । तहा जं भणियं-'अणिच्चा पियजणसमागम त्ति, एवं पि अकारणं, जो न ते निक्खन्ताणं पि अन्नहा होन्ति,' एयं पि न सोहणं; जो निक्खन्ताणमिह मुणीणं पिया-ऽपियवियप्पो | चेव नत्थि त्ति । तहा जं च भणियं-'चञ्चलाओ रिद्धीओ त्ति, एयस्स वि न निक्खमणं चेव पडिवक्खो, अवि य उवारण परिरक्खणं' ति, एयं पि बालवयणसरिसं चेव । जो न धम्ममेव मोत्तणं अनो परिरक्खणोवाओ, असाराओ य इमाओ दबरिद्धीओ अणेयसत्तावयारिणीओ य । तहाजं च भणियं-'कुसुमसारं जोव्वणं ति, एत्थ वि य रसायणं जुत्तं, न पुणो निक्खमणं' ति, एयं पि न संगयं । जो न निक्खमणधम्मसाहणरसायणाओ परमत्थचिन्ताए अन्नं रसायणं ति। तहा जं च भणियं-'परलोयपच्चत्थिो अणङ्गो त्ति, एयं पि न सोहणं; जो परलोओ चेव नत्थि, न य कोइ तओ आगन्तूणमप्पाणयं दंसेइ, एवमवि य परियप्पणे अइप्पसङ्गो' त्ति, यतो न तत् सुकृतदुष्कृताऽनुभावेन लभ्यते, अपि च भूतपरिणतित इति, अतः किमिदमाकुलत्वम्' इति, एतद् अयुक्तम् । न हि परलोकगामुके जीवे विद्यमाने एव एतत् समस्तधर्मारम्भसाधकं मनुष्यत्वं भूतपरिणतिमात्रलभ्यमिति । तथा यद् भणितम्'अनित्याः प्रियजनसमागमा इति, एतदपि अकारणम् , यतो न ते निष्क्रान्तानामपि अन्यथा भवन्ति,' एतदपि न शोभनम्, यतो निष्कान्तानामिह मुनीनां प्रिया-ऽप्रियविकल्प एव नास्ति इति । तथा यच्च भणितम्-'चञ्चला त्राद्धय इति, एतस्याऽपि न निष्क्रमणमेव प्रतिपक्षः, अपि च उपायेन परिरक्षणम्' इति, एतदपि बालवचनसदृशमेव । यतो न धर्ममेव मुक्त्वा अन्यः परिरक्षणोपायः, असाराश्च इमा द्रव्यर्द्धयोऽनेकसत्त्वापकारिण्यश्च । तथा यच्च भणितम्-'कुसुमसारं यौवनमिति, अत्रापि च रसायनं युक्तम्, न पुनर्निष्कमणम्' इति, एतदपि न संगतम् । यतो न निष्क्रमणधर्मसाधनरसायनात् परमार्थचिन्तायामन्यद् रसायनमिति । तथा यच्च Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy