SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥२१३॥ ૫૪ Jain Education अरणि खण्डखण्डाई करेन्तेण पुणो वि मग्गिओ, न य दिट्ठोत्ति । ता किं सो न तम्मि अस्थि त्ति । अह मन्नसे नत्थिति, एवं तओ अणुप्पापसङ्गी ॥ एवं च भणिए उत्तरप्पयाणाभावेण विलियमिव पिङ्गकं पेच्छिऊण भणियं भयवया - ता एवं रुक्खसाहापयलणनिमित्तपवणो व अदिमाणो वि चक्खुणा सरीरचेद्वानिमित्तभूओ जीवो अस्थि त्ति सद्धेयं । अह मन्नसे, प्रवणो फासिन्दिएण घेप्पई । हन्त ! जीवो वि चित्तचेयणाइधम्माणुहवेण घेप्पइ त्ति । भणियं च चित्तं चेयण सन्ना विन्नाणं धारणा य बुद्धी य । ईहा मई वियक्का जीवस्स उ लक्खणा एए ॥ अस्थि जीवति । एवं च होन्तए जं तुमए भणियमासि, जहा - 'दुल्लहं खलु एयं माणुसत्तर्ण ति एयमसंबद्धं चैव जओ भणितम् - भद्र! यत् किञ्चिद् एतत् । शृणु, इहैकेन मनुष्येण अरणि संत्रतद्वर्तकं कुर्वताऽपि मार्गितोऽग्निः, न च दृष्टः । ततस्तेन अरण खण्डखण्डानि कुर्वता पुनरपि मार्गितः न च दृष्ट इति । ततः किं स न तस्मिन्नस्ति इति ? । अथ मन्यसे नास्तीति । एवं ततोऽनुत्पादप्रसङ्गः ॥ एवं च भणिते उत्तरप्रदानाभावेन व्यलीकं ( लज्जितम् ) इव पिङ्गकं प्रेक्ष्य भणितं भगवता - तत एवं वृक्षशाखाप्रचलननिमित्तपवन इव अदृश्यमानोऽपि चक्षुषा शरीरचेष्टानिमित्तभूतो जीवोऽस्ति इति श्रद्धेयम् । अथ मन्यसे, पवनः स्पर्शेन्द्रियेण गृह्यते । हन्त ! जीवोsपि चित्तचेतनादिधर्मानुभवेन गृह्यत इति । भणितं च चित्तं चेतना संज्ञा विज्ञानं धारणा च बुद्धिध। ईहा मतिर्वितर्का जीवस्य तु लक्षणानि एतानि ॥ ततोऽस्ति जीव इति । एवं च भवति यत् त्वया भणितमासीत्, यथा- 'दुर्लभं खलु एतद् मनुष्यत्वम् इति एतद् असंबद्धमेव; For Private & Personal Use Only तइओ भवो ॥२१३॥ inelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy