SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ तइओ भवो कहा ॥२१२॥ समराइच्च लि तोलिऊण गलकरमोडएण वावाइओ । सो य पुणो वि तोलिओ जाव जत्तिओ सजीवो, तत्तिओ अजीवो वि । अओ अवगच्छामो, न अन्नो जीवो; अन्नहा ऊणगरूवो होन्तो त्ति । भगवया भगियं-भद्द ! जं किंचि एयं । सुण, इहे गेणं गोवालेण वायभरिओ बस्थि पुडगो तुलाए तोलाविओ, रिको पुणो वि तोलाविओ, जाव जत्तिओ भरिओ, तत्तिो रिको वि । अह य अन्नो तओ वाओ त्ति । ॥२१२॥ अह मन्नसे, सो मणागं उणगो ति । एवं च होन्तगे इयरम्मि वि समो पसङ्गो ॥ पिङ्गकेण भणियं-भय ! न एवमेय ति । सुण, इहेव नयरे मित्तण मे कालदण्डवासिएण मम वयणाओ एगस्स तक्करस्स सरीरयं संवत्तव्यत्तय करेन्तेण विमग्गिओ जीवो, न य दिट्ठो। तओ से सरीरय खण्डखण्डाई करेन्तेण पुणो विमग्गिओ, न य दिट्ठो त्ति । अओ अवगच्छामो-न अन्नो जीवो । भयवया भणियं-भद ! जं किंचि एयं । सुण, इहेगेण मणुस्सेण अरणि संवत्तुव्वत्तयं करेन्तेण विमग्गिओ अग्गी, न य दिट्ठो। तो तेण पिङ्गकेन भणितम्-भगवन् ! नैवमेतद् इति । शृणु । इहैवैकः तस्करयुवको मित्रेण मम कालदण्डपाशिकेन मम वचनात् तुलायां तोलयित्वा गलकरमोटकेन व्यापादितः । स च पुनरपि तोलितः । यावद् यावान् सजीवः तावान् अजीवोऽपि । अतोऽवगच्छामः, न अन्यो जीवः, अन्यथा ऊनकरूपोऽभविष्यद् इति ।। भगवता भणितम्-भद्र ! यत् किश्चिद् । शृणु, इहैकेन गोपालेन वातभृतो बस्तिपुटकस्तुलायां तोलितः, रिक्तः पुनरपि तोलितः, यावद् यावान् भृतः, तावान् रिक्तोऽपि । अथ च अन्यस्ततो वात इति । अथ मन्यसे, स मनाग् ऊनक इति । एवं च भवति इतरस्मिन्नपि समः प्रसङ्गः ॥ पिङ्गकेन भणितम्-भगवन् ! न एवमेतद् इति । शणु, इहैव नगरे मित्रेण मम काल इण्डपाशिकेन मम वचनाद् एकस्य तस्करस्य शरीरकं संवोद्वर्तकं कुर्वताऽपि मागितो जीवः, न च दृष्टः । ततस्तस्य शरीरकं खण्डखण्डानि कुर्वता पुनरपि मार्गितः, न च दृष्ट इति । अतोऽवगच्छामः-न अन्यो जीवः । भगवता SHRUGARSA SAROGRAॐकर १ खंडाईक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy