________________
म
समराइच्च
कहा
॥२११॥
SALAAAS
तओ दिना रक्खवालया। तहिं च सो उबगओ पश्चत्तं । न दिटो सुहमो वि से निग्गमणमग्गो ति। अओ अवगच्छामो, न अन्नो
लातइओ भवो जीवो त्ति ॥ भगवया भणिय-भद्द ! जं किंचि एवं ति । सुण, इहेगम्मि नयरे एगो सङ्किगो विनाणपगरिसं संपत्तो सीहदारे वि सङ्ख धमेन्तो सव्वनयरजणस्स कण्णे वि य धमेइ । सो य राइणा पुच्छिओ-कियद्रे धमेसि ?। तेण भणियं-देव ! सीहदारम्मि। राइणा |
॥२११॥ भणियं-कहं मम ठइयदुवारे वि वासहरए पविसइ ति ? । तेण भणिय-नस्थि से पडियाओ ति । तओ राइणा असदहन्तेण सो पुरिसो समझेगो चेव उडियाए पक्खित्तो, वुत्तो य 'वाएजसि सङ्ख । ठइया 3 या जउसारीकया य । वाइओ तेण सङ्घो। विनिग्गओ से सद्दो, उबलद्धो राइणा नायरेहिं । न य तस्स निग्गमणछिद्दमुवलद्धं ति । एवं इहावि भवे, को विरोहो त्ति ?॥
पिङ्गकेण भणिय-भय न एवमेयं ति । सुण । इहे वेगो तकरजुवाणओ मित्तण मे कालदण्डयामिएण मम वयणाओ तुलाए केन । ततो दत्ता रक्षपालकाः । तत्र च स उपगतः पञ्चत्वम् । न दृष्टः सूक्ष्मोऽपि तस्य निर्गमनमार्ग इति । अतोऽवगच्छामः, न अन्यो जीव इति ।। भगवता भणितम्-भद्र ! यत् किञ्चिद् एतद् इति । शणु । इहैकस्मिन् नगरे एकः शाडिको विज्ञानप्रकर्ष संप्राप्तः सिंहद्वारे ( मुख्यद्वारे) अपि शङ्ख धमन् सर्वनगरजनस्य कर्णऽपि च धमति । स च राज्ञा पृष्टः-कियदूरे धमसि ? ! तेन भणितम्-देव ! सिंहद्वारे । राज्ञा भणितम्-कथं मम स्थगितद्वारेऽपि वासगृहके प्रविशति-इति ? । तेन भणितम् -नास्ति तस्य प्रतिघात इति । ततो राज्ञाऽश्रद्दधता स पुरुषः सशक एव ऊधिकायां प्रक्षिप्तः, उक्तश्च ‘वादय शङ्खम्' । स्थगिता अधिंका जतुसारीकृता च । वादितस्तेन शङ्खः । विनिर्गतस्तस्य शब्दः, उपलब्धो राज्ञा नागरैः । न च तस्य निर्गमनच्छिद्रमुपलब्धमिति । एवमिहाऽपि भवेत, को विरोध इति ?॥
१ उद्वियाए क । उढिगा । ३ पवाइओ क ।
S ASSASSASSASSES
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org