SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ इओ भवो समराइच्च कहा | ॥२१॥ ||२१०॥ गकलाकलावा सुरालयं पाविऊग पुनसुकयपसायओ देविड्डि पाविऊण तियसमुन्दरीपरियरिया, महाणेगदेवगणपूइया, समुप्पन्नाणेयर- इनिबन्धणा, अच्चन्तरइसागरावगाढा न सुमरन्ति विमणुयभावस्स, किमङ्ग पुण आगच्छन्ति ? । ता कहं समणुसासइन्ति ? । भणियं च "संकन्तदिव्य पेमा विसयपसत्ताऽसमत्तकत्तव्या । अणहीणमणुयकज्जा नरभवममुहं न एन्ति सुरा" ॥ पिङ्गकेण भणिय-भयवं ! जइ एएण हेउणा नागच्छन्ति, देहभिन्नो य जीवो, ता इमं इह नयरवत्तं चेव सव्वलोयपच्चक्खं विरुज्झइ । भयवया भणियं-कहेहि, कि त नरया ति ?। पिङ्गकेण भणियं-सुण, एत्थ नयरे एगेण तकरेण नरवइभण्डायारं मुहमासी । सो य कहंचि निग्गच्छमाणो गहिओ निउत्तपुरिसेहिं । गेण्हि ऊण सलोत्तगो चेव उवणीओ नरवइस्स । राइणा भणियंवावाएह एयं । तओ सो वह निउत्तेण लोहकुम्भीए पक्खित्तोः पक्खिविऊण य ठइया लोहकुम्भी । सम्मं ठड्याई तत्तसीसएणं । न स्मरति लज्जापनेयस्य कुकलत्र-पुत्रभाण्डकस्य, एवं चैव ते देवा मनुजत्वमसारं मन्यमानाः, धर्मव्यवसायं कृत्वा गृहीतपरलोककलाकलापाः, सुरालयं प्राप्य पूर्वसुकृतप्रसादतो देवद्धि प्राप्य त्रिदशसुन्दरीपरिकरिताः महानेकदेवगणपूजिताः, समुत्पन्नानेकरतिनिबन्धनाः, अत्यन्तरतिसागरावगाढा न स्मरन्त्यपि मनुजभावस्य, किमङ्ग पुनरागच्छन्ति ? । ततः कथं समनुशासयन्ति ? । भणितं च ___ संक्रान्तदिव्यप्रेमाणो विषयप्रसक्ता असमाप्तकर्तव्याः । अनधीनमनुजकार्या नरभवमशुभं नाऽऽयन्ति सुराः ।। पिङ्गकेन भणितम्-भगवन् ! यदि एतेन हेतुना नागच्छन्ति, देहभिन्नश्च जीवः, तत इदमिह नगरवृत्तं चैव सर्वलोकप्रत्यक्षं विरध्यते । भगवता भणितत्-कथय, किं तद् नगरवृत्तम्-इति ? । पिङ्गकेन भणितम्-शृणु, अत्र नगरे एकेन तस्करेण नरपतिभाण्डागारं मुष्टमासीत् । स च कथंचिद् निर्गच्छन् गृहीतो नियुक्तपुरुषैः । गृहीत्वा सलोत्रक एव उपनीतो नरपतेः । राज्ञा भणितम्-व्यापाइयत एतम् । ततः सो वधनियुक्तेन लोहकुम्भ्यां प्रक्षिप्तः, प्रक्षिप्य च स्थगिता लोहकुम्भी । सम्यक् स्थगितानि छिद्राणि तप्तसीस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy