SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥२८९॥ 43 Jain Education निरयाउए झीणे निक्खमिउं नो लहन्ति नरगाओ । कम्मेण पावयारी नेरइया ते निहन्नन्ति || पिङ्गकेण भणियं भयवं ! जइ एवं, ता ममं चेव पिया सोमपिङ्गो नाम, सो अच्चन्तपरलोयभीरू, पाणवहाइविरओ, अकसायसी, अणेगजागयारी पच्छा य समणवयं चेचूण कश्चि कालं परिवालिय मओ । सो य तुह दंसणेण नियमेण देवेसु उपवनो । अच्चन्तवल्लो य अहं तस्स आसि । धम्मं च मे देसियन्वं ति भणियमासी । ता कहं सो अपरतन्तो वि समाणो इहागच्छिऊण में न डिबोइ । भयव्या भूणियं सुण, जहा नाम कोई दरिपुरिसो, हीण जाइकुलरुवो ववसायं काऊण गहियकलाकलाको देसन्तरमुवतू तप्पसायओ कर्हिचि पत्तरज्जो, कयविविधसुन्दरीपरिग्गहो, महानरिन्दपूइओ, संजायाणेगसुन्दरावच्चो, महासोक्खसागरावगाढ न सुमर लज्जावणिजस्स कुकलत्त- पुत्तभण्डगस्स, एवं चैव ते देवा मणुयत्तणमसारं मन्नमाणा धम्मववसायं काऊण गैहियपरलोदेवानुप्रियमनुशासयन्ति । भणितं च निरयायुषि अक्षीणे निष्क्रमितुं नो लभन्ते नरकात् । कर्मणा पापकारिणो नैरयिकास्ते हन्यते ॥ पिङ्गकेन भणितम्-भगवन् ! यदि एवम्, ततो ममैव पिता सोमपिङ्गो नाम सोऽत्यन्तपरलोकभीरुः, प्राणवधादिविरतः, अकषायशीलः, अनेकयागकारी, पञ्चाच श्रमणवतं गृहीत्वा कश्चित् कालं परिपाल्य मृतः । स च तव दर्शनेन नियमेन देवेषु उपपन्नः । अत्यन्तवल्लभश्चाहं तस्यासम् । धर्मश्व मम देव्य इति भणितमासीत् । ततः कथं सोऽपरतन्त्रोऽपि सन् इहागत्य मां न प्रतिबोधयति । भगवता भणितम् - शृणु, यथा नाम कोsपि दरिद्रपुरुषः, हीनजातिकुलरूपो व्यवसायं कृत्वा गृहीतकलाकलापो देशान्तरमुपगत्य तत्प्रसादतः कुत्रचित् प्राप्तराज्यः कृतविविधसुन्दरीपरिग्रहः, महानरेन्द्रपूजितः, संजातानेकसुन्दरापत्यः, महासौख्यसागरावगाढो १ अक्खीणे क । २ गहियपरलोग कलावा क, गहियकलाकलावा ख । For Private & Personal Use Only तइओ भवो ॥ २०९ ॥ inelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy