SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥२०८॥ वगमे य अन्नाभिहाणो जीवन्भुवगमो ति ॥ सविलियं भणि पिङ्गकेण - भयवं ! जइ एवं अणिन्दियगुणो जीवो, ता सरीराओ विभिन्नो । एवं च होन्तगे मम पियामहो महुपिङ्गो नाम, सो अणेयसत्तसंघायणरओ आसि त्ति । तुह दरिसणेण नियमेण नरए समुप्पन्नो । ममोवरि अइसिणेहसंगओ य आसि, इहलोयाकरणिज निवारणसीलो य । ता कहं सो तओ नरयाओ आगच्छिऊण दिट्ठविवागो विमं न निवारेइ । भयवया भणियं-सुण, जहा महावराहयारी, तिवखनरवइसमाएस गहिओ, रोद्देहिं चारयपुरिसेहिं लोहसङ्कलानिबद्धदेहो, घोरन्धयारचार निवासी, परतन्तओ सुप्पियं पि सयणं दद्धुं पि न लहए, किमङ्ग पुणाणुसासिउं ? एवमेव ते नारगा पमायावरहकारिणो तिव्वयरकम्मपरिणामहिया चण्डेहिं निरयपालेहिं वज्जसङ्कलानिबद्धदेहा तिब्बन्धयार दुरुत्तरनरयनिवासिणो कम्मपरतन्ता कह raani लहन्ति, जेण देवाणुप्पियं अणुसासेन्ति । भणियं च च अन्याभिधानो जीवाभ्युपगम इति ।। ततः सव्यलीकं भणितं पिङ्गकेन भगवन् ! यदि एवमनिन्द्रियगुणो जीवः, ततः शरीरादपि भिन्नः । एवं च भवति (सति) मम पितामहो मधुपिङ्गो नाम, सोऽनेकसत्त्वसंघातनरत आसीदिति । तत्र दर्शनेन ( मतेन ) नियमेन नरके समुत्पन्नः, ममोपरि अति स्नेहसंगतच आसीत्, इहलोकाऽकरणीय निवारणशीला । ततः कथं स ततो नरकाद् आगत्य दृष्टविपाकोऽपि मां न निवारयति । भगवता भणितम्-शृणु, यथा महापराधकारि, तीक्ष्णनरपतिसमादेशगृहीतः, रौद्रैश्चारक पुरुषैर्लोह शृङ्खला निबद्धदेहः, घोरान्घकारचारकनिवासी, परतन्त्रकः सुप्रियमपि स्वजनं द्रष्टुमपि न लभते, किमङ्ग पुनरनुशासितुम् ? एवमेव ते नारकाः प्रमादापराधकारिणस्तीत्रतरकर्मपरिणामगृहीताश्चण्डैर्निर यपालैर्वत्र शृङ्खलानिबद्धदेहास्तीत्राऽन्धकारदुरुत्तरनरकवासिनः कर्मपरतन्त्राः कथं निष्क्रमितुं लभन्ते येन Jain Education International For Private & Personal Use Only तइओ भवो ॥२०८॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy