________________
समराइच्च
कहा
॥२०७॥
RAA%ान्र
भयवया भणियं-सुण, जं भणिय-'किण्ण होइ सिङ्गाओ सरो' ति?, सो होइ, न उण कारणाणणुरूवो, इयरसरविलक्षण
तइओ भर मसिण-घण-लण्हाइतद्धम्मसंकमाओ त्ति । अह मनसे, न सो विसेसो वहारिजइ त्ति । अस्थि ताव सो इयरसरहेउसिङ्गाणमभेयप्प| संगओ, विसेसावहारणे उज्जमो कायन्वो त्ति । न हि अयं थाणुस्स अबराहो, जमन्धो न परस्सइ त्ति । जं च भणियं-अदेस्सपरमाणु
15॥२०७४ निप्पन्नं घडाइ देस्स' ति, एयं पि न जुत्तिक्खमं । जो न एगन्तेण अद्देसा परमाणवो, जोगिदंसणाओ कजदंसणाओ य । न य एवं भूयधम्मसंकमो चेयणाए त्ति, अयं पि अओ चेव पडिसिद्धं वेइयवं, चेयणस्स अचेयणभेयाओ ति । अह मनसे, सत्तालक्षणधम्मसंकमाओ न दोसो त्ति । एवं पि न सोहणं ति । तस्स सयलभावसाहारणत्तेणमणियामगत्ताओ त्ति । तओ संगयं चेव मए भणियं ति । तहा जं च भणियं-तहाविहपरिणामाभावाओ चेव न घडादीणं चेयण' त्ति । एत्थ नत्थि पमाणं; भूयसमुदयवइरित्तपरिणामभु
भगवता भणितम्-शृणु, यच्च भणितम्-'किं न भवति शंगात् शरः' इति ? स भवति, न पुनः कारणाननुरूपः, इतरशरविलक्षणमसूण-घन-लक्ष्णाक्तिद्धर्मसंक्रमाद्-इति । अथ मन्यसे, न स विशेषोऽवधार्यते इति । अस्ति तावत् स इतरशरहेतुशंगाणामभेदप्रसं. गतः, विशेषावधारणे उद्यमः कर्तव्य इति । न हि अयं स्थाणोरपराधः, यद् अन्धो न पश्यति इति । यच्च भणितम्-'अदृश्यपरमाणुनिष्पन्न घटादि दृश्यम्' इति, एतदपि न युक्तिक्षमम् । यतो नैकान्तेन अदृश्याः परमाणवः, योगिदर्शनात कार्यदर्शनाच्च । न च एवं भूतधर्मसंक्रमश्चेतनायामिति, एतदपि अत एवं प्रतिषिद्धं वेदितव्यम्, चेतनस्य अचेतनभेशादिति । अथ मन्यसे, सत्तालक्षणधर्मसंक्रमाद् न दोष इति । एतदपि न शोभनमिति । तस्य सकलभावसाधारणत्वेन अनियामकत्वादिति । ततः संगतमेव मया भणितमिति । तथा यच्च भणितम्-'तथाविधपरिणामाभावादेव न घटादीनां चेतना'इति, अत्र नास्ति प्रमाणम् ; भूतसमुदयव्यतिरिक्तपरिणामाभ्युपगमे
१ विलक्खषो क-ग
DISCARRICALCRECORRECASTARA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org