________________
तइओ भवो
समराइच
कहा
॥२१५॥
॥२१५॥
PRICORDING
एयं पि हु असारं । विचित्तकिरियाणुहव-जाइस्सरणोवेलम्भतकहियपच्चया विजमाणुप्पायाइसिद्धो कहं परलोओ चेव नत्थि ? । अप्पाणयादसणे य भणियं कारणं । तह जं च भणियं-'दारुणो विसयविवागो त्ति, एयं पि न जुत्तिसंगय; जओ आहारस्स विवागो दारुणो चेव, एवं च भोयणमवि परिचइयव्वं न य 'हरिणा विजन्ति त्ति जवा चेव न वुप्पन्ति'त्ति, न य उवायन्नुणो पुरिसस्स दारुणत्तं पि संभवइ'त्ति एवं पि अणालोइयवयणं । जओ सर्व चेव संसारियं वत्थु विवागदारुणं ति । तं च कमेण वज्जिजए, अहिप्पेओ य पव्वजाफलं संसारक्खओ चेव त्ति । न य बन्धुपरिवजण विसयपरिभोगो तीरइ त्ति । अओ च्चिय न तेसु दारुणत्तं पि संभवइ ति। तह जं च भणियं-'पहवइ सया अणिवारियपसरो मच्चु त्ति, एयं पि बालवयणमेत्तं ति; जेण निक्खन्तस्स वि एस अनिवारियपसरो |
चेव न य पज्जन्ते मरियव्वं ति मसाणे चेवावत्थाणमुववन्नं, न य सन्ते वि परलोए दुक्खसेवणाओ सुह, अवि य सुहसेवणाओ चेव, भणितम्-' परलोकप्रत्यर्थिकोऽनङ्ग इति, एतदपि न शोभनन् ; यतः परलोक एव नास्ति, न च कश्चित् तत आगत्य आत्मानं दर्शयति, एवमपि च परिकल्पने अतिप्रसङ्गः' इति, एतदपि, खलु असारम् । विचित्रक्रियानुभव-जातिस्मरणोपलग्भतर्कहितप्रत्ययाद् विद्यमानोत्पादादिसिद्धः कथं परलोक एव नास्ति ? । आत्माऽदर्शने च भणितं कारणम् । तथा यरुच भणितम्-दारुणो विषयविपाक इति, एतदपि न युक्तिसंगतम् ; यत आहारस्य विपाको दारुण एव, एवं च भोजनमपि परित्यक्तव्यम् । न च 'हरिणा विद्यन्ते'इति यवा एव नोप्यन्ते इति, न च उपायज्ञस्य पुरुषस्य दारुणत्वमपि संभवति' इति, एतदपि अनालोचितवचनम् ; यतः सर्वमेव सांसारिक वस्तु विपाकदारुणमिति । तच्च क्रमेण वय॑ते, 'अभिप्रेतश्च प्रव्रज्याफलं संसारक्षय एवेति । न च बन्धुपरिवर्जनेन विषयपरिभोगः शक्यते इति । अत एव न तेषु दारुणत्वमपि संभवतीति । तथा यरुच भणितम्-'प्रभवति सदा अनिवारितप्रसरो मृत्युरिति, एतदपि बालवचनमात्रमिति:
१०वलं ततक० क-च। २ बान्धवपरि० स्व । ३ विसयापरि० क-ग।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org