SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥२१६॥ जं चेत्र अन्भसिज्ज तस्सेव पगरिसो लोए दिट्ठो न उण विवज्जए ति, ता विरम एयाओ ववसायाओ' त्ति, एवं पि युद्धजणमोहणं । जओ न निक्खमणसाहियफलस्स एस अनिवारियपसरो त्ति । निक्खमणस्स हि फलं जम्हा जम्माभावजं निव्वाणं, निव्वाणपत्तरस य इमस्स जीवस्त न जम्मो, न जरा, न वाही, न मरणं, न इट्ठविओगो, न अणि संपओगो, न बुभुक्खा, न पिवासा, न रागो, न दोसो, न कोहो, न माणो, न माया, न लोहो, न भयं न य अम्नो वि कोइ उवदयो त्ति, किं तु सव्धन्नू सव्वदरिसी निरुवमसुहसंपन्न तिलोयचूडामणी भूओ मोक्खपए चिट्ठर । अओ कहं तत्थ मच्चुणो पसरो ? । न य अपयट्टकज्जारम्भो पुरिसो फलं साहेइ । कहं च पइसमयमेव मरणाभिभूयाणं कापुरिसाणं तस्स पडियारमचिन्तयन्ताणं अवस्थाणं पसंसिज्जई ? । अओ 'न य पज्जन्ते मरियच्वं ति मसाणे चेवावत्थाणमुववन्नं' ति पहसणप्पायं । न य सयलसङ्गचाईण वीयरागवयणेण कम्मक्खउज्जयाणं परिणयचरित्तभावणाणं | निष्क्रान्तस्यापि एष अनिवारितप्रसर एव; न च पर्यन्ते मर्तव्यमिति श्मशाने एव अवस्थानमुपपन्नम् ; न च सत्यपि परलोके दुःख सेवनात् सुखम् अपि च सुखसेवनादेव, यतो यच्चैव अभ्यस्यते तस्यैव प्रकर्षो लोके दृष्टो न पुनर्विपर्यये इति, ततो विरम एतस्माद् व्यवसायाद्' इति एतदपि मुग्धजनशोभनम् । यतो न निष्क्रमणसाधितफलस्य एष अनिवारितप्रसर इति । निष्क्रमणस्य हि फलं यस्माद् जन्माभावजं निर्वाणम्, निर्वाणप्राप्तस्य चास्य जीवस्य न जन्म, न जरा; न व्याधिः, न मरणम्, न इष्टवियोगः, न अनिष्टसंप्रयोगः, न बुभुक्षा, न पिपासा, न रागः, न द्वेषः, न क्रोधः, न मानः न माया, न लोभः, न भयम्, न च अन्योऽपि कोsपि उपद्रव इति, किं तु सर्वज्ञो सर्वदर्शी निरुपमसुखसंपन्नस्त्रिलोकचूडामणिभूतो मोक्षपदे तिष्ठति । अतः कथं तत्र मृत्योः प्रसरः ? । न चाप्रवृत्तकार्यारम्भः पुरुषः फलं साधयति । कथं च प्रतिसमयमेव मरणाभिभूतानां कापुरुषाणां तस्य प्रतिकारमचिन्तयतामस्थानं प्रशस्यते ? । अतो न च पर्यन्ते मर्तव्यमिति श्मशाने एवावस्थानमुपपन्नम्' इति प्रहसनप्रायम् । न च सकलसंगत्यागिनां Jain Education monal For Private & Personal Use Only तइओ भवो ॥२१६॥ elibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy