SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ समराइचकहा ॥२१७॥ सम० १९ ૫૫ समणाणं जं सुहं तं चकवट्टिणो वि न जुज्जह त्ति । भणियं च भयवया - " इह खलु संसारे न सव्वहा मुहमत्थि, अणभिन्नायमुहसरूवा य एत्थ पाणिणो, कम्मसंजोए दुक्खं तनिवत्ती सुहं, आजाई दुक्खं तन्निवत्ती सुहं, जरा दुक्खं तन्निवित्ती सुहं, इच्छा दुक्खं तन्निवत्ती सुहं, पिर्य दुक्खं तन्निचित्ती मुहं, संकिले से दुक्खं तन्निवित्ती सुहं, मरणं दुक्खं तन्निवत्ती सुहं, अणाइकम्मसंजोगओ इमे पाणिण अणभिन्ना य सुहसरूवस्स त्ति बेमि । एवं आजाइ-जरा-इच्छा-पिय-संकिलेस - मरणेस वि विभासा । से जहा नाम केइ पुरिसा आजाइरोग खेत्तुप्पन्ना आजाइरोगगहिया अदिद्वारोग पुरिसाइया आमरणं तब्भावा अणभिन्ना आरोग्गसुहसरुवस्स, एवं चेव समणाउसो ! अणाइअपज्जवसाणावट्टखेत्तवासी इमे पाणिणो त्ति । जेण दट्ठूण वि य णं जहा ते अरोगिपुरिसं तेसु तेसु रोगिपुरिसाणुकूलेसु समायारेसु अवट्टह्माणं सन्त्ररोगनिग्धायणिं किरियमाणुसासयन्तं अत्थेगे पैउस्सन्ति, अत्थेगे वीतरागवचनेन कर्मयोद्यानां परिणतचारित्रभावनानां श्रमणानां यत् सुखम् तच् चक्रवर्तिनोऽपि न युज्यते इति । भणितं च भगवता “इह खलु संसारे न सर्वथा सुखमस्ति अनभिज्ञातसुखस्वरूपाश्च अत्र प्राणिनः कर्मसंयोगे दुःखं तन्निवृत्तिः सुखम्, जरा दुःखं तन्निवृत्तिः सुखम्, इच्छा दुःखं तन्निवृत्तिः सुखम्, प्रियं दुःखं तन्निवृत्तिः सुखम्, संक्लेशो दुःखं तन्निवृत्तिः सुखम् मरणं दुःखं तन्निवृत्तिः सुखम्, अनादिकर्मसंयोगतश्च इमे प्राणिनोऽनभिज्ञाश्च सुखस्वरूपस्येति ब्रवीमि । एवम् आजाति-जरा- इच्छा-प्रियसंक्लेश-मरणेषु अपि विभाषा । तद् यथा नाम - केचित् पुरुषा आजातिरोगक्षेत्रोत्पन्ना आजातिरोगगृहीता अदृष्टाऽरोगपुरुषादिका आमरणं तदभावाद् अनभिज्ञा आरोग्यसुखस्वरूपस्य एवमेव श्रमणायुष्मन् ! अनाद्यपर्यवसानावर्तक्षेत्रवासिन इमे प्राणिनः इति । च यथा ते अरोगिपुरुषं तेषु तेषु रोगिपुरुषानुकूलेषु समाचारेषु अवर्तमानं सर्वरोगनिर्घातिनीं क्रियामनुशासयन्तं सन्त्येके (पुरुषाः) १ अविनाय० ख २ पुरिसे पउ० ग । tional For Private & Personal Use Only तइओ भवो ॥ २१७॥ inelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy