________________
तइओ भवो
समराइच
कहा
| ॥२१८॥
॥२१८॥
उवहसन्ति, अत्थेगे अवहीरन्ति, अत्थेगे सुणन्ति, अत्थेगेन परिणामेन्ति, अत्थेगे परिणामेन्ति, अत्थेगे नाणुचिटन्ति, अत्थेगे अणुचिट्ठन्ति, अत्थेगे सज्झं विराहेन्ति; अत्थेगे किच्छसझं विरान्ति, अत्येगे न विराहेन्तिः अविराहणाए य णं अस्थि केइ सबदुक्खविमोवखं करेन्ति, करेत्ता तब्भावं विउदृन्ति, तओ अइकन्ततब्भावे खलु अयं पुरिसेऽवियर्ट अभिन्नायारोग्गसुहसरूवे भवइ, समणपरिणामगामी वि अवियट्टमभिन्नायारोग्गसुहसरूवा भवन्ति, एवमेव समणाउसो ! आवटखेत्तवासी इमे पाणिणो दट्टण वि यणं भावारोग्गपुरिसं तेसु तेसु कम्मसंजोगाईदुक्खगहियपुरिसाणुकूलेसु समायारेसु प्रहमाणं तददुक्खनिग्यायणि च किरियमणुसासयन्तं अत्थेगे (जाव-) अवियट्टमभिन्नायारोग्गसुहसख्वा भवन्ति, न पुण अन्नहति" ॥
अओ न दुक्खसेवणं साहुकिरिया, अवि य सुहं चेव । भणियं च| द्विषन्ति, सन्त्येके उपहसन्ति, सन्त्वेके अवधीरयन्ति, सन्त्येके शृण्वन्ति, सन्त्येके न परिणमयन्ति, सन्त्येके परिणमयन्ति, सन्त्येके नानुतिष्ठन्ति, सन्त्ये केऽनुतिष्ठन्ति, सन् येके साध्यं विराधयन्ति, सन्त्येके कृच्छ्रसाध्य विराधयन्ति, सन्त्येके न विराधयन्ति, अविराधनया च सन्ति केचित् सर्वदुःखविमोक्षं कुर्वन्ति, कृत्वा तद्भावं विकुट्टयन्ति, ततोऽतिक्रान्तभावे खलु अयं पुरुषोऽविसंवादितम्अभिज्ञाताऽऽरोग्यसुखस्वरूप इति भवति, श्रमणपरिणामगामिनोऽपि अविसंवादितमभिज्ञाताऽऽरोग्यसुखस्वरूपा भवन्ति, एवमेव श्रमणायुष्मन् !. आवर्तक्षेत्रवासिन इमे प्राणिनः दृष्ट्वाऽपि च तं भावाऽऽरोग्यपुरुषं तेषु तेषु कर्मसंयोगादिदुःखगृहीतपुरुषानुकूलेषु समाचारेषु अवर्तमान तदुःखनिर्घातिनी च क्रियामनुशासयन्तं सन्त्येके (यावत्-) अविसंवादितमभिज्ञाताऽऽरोग्यसुखस्वरूपा भवन्ति, न पुनरन्यथा" इति ।।
१ ०गाती विक, गाही वि ख।
Jain Educat
For Private & Personal Use Only
jainelibrary.org