SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥२१९॥ तिणसंथारनिवन विमुणिवरो भट्टराग-मय-मोहो । जं पावह मुत्तिमुहं कत्तो तं चकवट्टी वि ? | अओ सुहसेवणाओ चैव सुहपयरिसो त्ति सव्वं चेवोववन्नं ति । एत्यन्तरम्मि आगन्दवाहजलभरियलोयणेणं निव्वडियहियसम्भावं पट्टमाणसम्मत्तपरिणामेण भणियं वम्भयतेण - भयत्रं ! एवमेयं, न अन्नह त्ति । भाविओ तेण जिणदेसिओ धम्मो, पवन्नं सम्मतं, चिन्तियं च विगयसम्मोह - 'अहो ! मे सुयस्स सोहूणो ववसाओ' ति । पिङ्गक्रेण वि य पवनसुपरिणामेणं चैव भणियं भयवं ! एवमेयं ति । अह कहं पुण पुण्ण-पावाणं विसेसो लक्खिज्जइ ? भयवया भणियं सुण, पच्चवखं चैवअविरयडज्झन्तागुरुविसङ्खलुच्छलियधूमपैडिहत्थे । एक्के वसन्ति भवणे निवद्धमणिनिम्मलुल्लोए ॥ अन्ने विरइयफुंफुमविणिन्तधूमोलिपूरिउच्छ । जुष्णनिहेलणविवरन्तरालपरिसंठियभुयङ्गे ।। अतो न दुःखसेवनं साधुक्रिया, अपि च सुखमेव । भणितं च तृणसंस्तार निष्पन्नोऽपि मुनिवरो भ्रष्टराग-मद-मोहः । यत् प्राप्नोति मुक्तिसुखं कुतस्तत् चक्रवर्त्यपि ? | I अतः सुखसेवनादेव सुखप्रकर्ण इति सर्वमेवोपपन्नमिति । अत्रान्तरे आनन्दबाष्पजलभृतलोचने । निर्वर्तितहृदय सद्भावं प्रवर्तमानसम्यक्त्वपरिणामेन भणितं ब्रह्मदत्तेन भगवन् ! एवमेतत् न अन्यथेति । भावितस्तेन जिनदेशितो धर्मः प्रपन्नं सम्यक्त्वम् चिन्तितं च विगतसंमोहम्- 'अहो ! मम सुतस्य शोभनो व्यवसायः' इति । पिङ्गकेनापि च प्रपन्नशुभपरिणामेन एव भणितम्-भगवन्, एव मेतद् इति । अथ कथं पुनः पुण्य-पापयोर्विशेषो लक्ष्यते ? । भगवतः - मणितम् - शृणु, प्रत्यक्षमेव अविरतदह्यमानागुरुविशृङ्खलोच्छलितधूम प्रतिहस्ते (प्रतिपूर्ण) एके वसन्ति भवने निबद्धमणिनिर्मलोलोचे ॥ ९ गरु क ख २ पहहत्थे ख । Jain Education International For Private & Personal Use Only तइओ भवो ॥२१९॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy