________________
उमराइच
दतइओ भवो
॥॥२२०॥
॥२२॥
TAKSARICAISSERSSACS
एक्के धवलहरोवरि मियङ्ककरदन्तुरे सह पियाहिं । लीलाए गमिन्ति निसि पेसलरयचाडुयम्मेहिं ।। अन्ने वि सिसिरमारुयसीयपवेविरसमुद्धसियदेहा । कहकह वि पियारहिया वारन्ता दन्तवीणाओ ॥ एगे कश्चणपडिबद्धथोरमुत्ताहलुब्भडाहरणा । विलसन्ति बहलकुडकुमभसलियवच्छत्थलाभोया ।। अन्ने वि सई महियलनिसीयणुप्पन्न किणियपोंगिल्ला । मलिणजरकप्पडोच्छइयविग्गहा कह वि हिण्डन्ति ॥ एक्के पूरेन्ति मणोरहाइ जं मग्गिराण पगतीणं । अन्ने पुण परघरहिण्डणेण कुञ्छि पि न भरेन्ति
इय पुण्णा-पुण्णफलं पञ्चक्खं चेव दीसई लोए । तह वि जणो रागन्धो धम्मम्मि अणायरं कुणइ ॥ एत्तो य तस्विसेसो लक्खिजइ आगमबलेण । अन्नं च
अन्येऽपि रचितफुम्फुमाविनियधूमावलिपूरितोत्सङ्गे । जीर्णनिलयनविवरान्तरालपरिसंस्थितभुजङ्गे ।। एके धवलगृहोपरि मृगाङ्ककरदन्तुरे सह प्रियाभिः । लीलया गमयन्ति निशा पेशलरतचाटुकर्मभिः ।। अन्येऽपि शिशिरमारुतशीतप्रवेपमानसमुद्धषितदेहाः । कथंकथमपि प्रियारहिता वादयन्तो दन्तवीणाः ।। एके काश्चनप्रतिबद्धस्थूलमुक्ताफलोद्भटाभरणाः । विलसन्ति बहलकुङ्कुमभ्रमरितवक्षस्थलाभोगाः ।। अन्येऽपि सदा महितलनिषदनोत्पन्नकिणितपरिपक्वाः । मलिनजीर्णकर्पट (वस्त्र) उच्छदितविग्रहाः कथमपि हिण्डन्ते ।। एके पूरयन्ति मनोरथादि यद् मार्गयमाणानां प्रणयिनाम् । अन्ये पुनः परगृहहिण्डनेन कुक्षिमपि न भरन्ति ।।
इति पुण्या-ऽपुण्यफलं प्रत्यक्षमेव दृश्यते लोके । तथाऽपि जनो रागान्धो धर्मे अनादरं करोति ।। इतश्च तद्विशेषो लक्ष्यते आगमबलेन । अन्यच्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org