SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ मराइच ॥२२१ ॥२२१॥ पुगणेण महासोवखा चक्की देवा य सिद्धिगामी य । पावेण कुमाणुस-तिरिय-नारया होन्ति जीवा उ ।। तइओ भवो पिङ्गकेण भणियं-भयवं! एवमेयं अह किं पुण पुण्णकारणं, पावकारणं वा अणुटाणं ति? । भयवया भणियं-मुण, पुण्णकारणं ताव सयलपाणिवह-मुसावाया-ऽदत्तादाण-मेहुण-परिग्गहाण विरई, निसिभत्तवज्जणं, रागदोसादिनिग्गहो य । पावकारणं पुण इणमेव विवरीयं ति । तओ एयमायणिऊण परन्नो सावयधम्म समं बम्भदत्तेण पिङ्गको। भणियं च बम्भदत्तेण-भय ! एस मे सिहिकुमारो सुओ होइः क्वसिओ य एसो महापुरिसोचिए अणुटाणे । अणुमयं च मे संपय मिमं एयस्स क्वसियं, ता किं एयस्स अणुद्राणस्स उचिो , अणुचिओ तिवा? । भयवया भणियं-न रयणायरप्पसूर्य रयणं पडिबन्धस्स अणुचियं । तओ हरिसवमुप्पुलइयङ्गण 'करेउ एस इमं मम पि मणोरहगोयरं' ति चिन्तिऊण भणियं बम्भयत्तेण-वच्छ ! अणुन्नाओ मए तुमं करेहि तवसंजमुज्जोयं ति । तओ सहरिसं पणमिऊण भणियं सिहिकुमारेण-ताय ! अणुग्गिहीओ मिह । तओ वन्दिऊण गुरुं पविट्ठा नयरं । बम्भयत्तेण वि य पुण्येन महासौख्याश्चक्रिणो देवाश्च सिद्धिगामिनश्च । पापेन कुमानुष्य-तिर्यग्-नारका भवन्ति जीवास्तु । पिङ्गकेन भणितम्-भगवन् ! एवमेतत् , अथ किं पुनः पुण्यकारणम् पापकारणं वा अनुष्ठानमिति । भगवता झणितम्-शृणु, पुण्यकारणं तावत् सकलप्राविणवध-मृषावादा-ऽइत्तादान-मैथुन-परिग्रहाणां विरतिः, निशाभक्त (भोजन) वर्जनम् , रागद्वेषादिनिग्रहश्च । पापकारणं पुनरिदमेव विपरीतमिति । तत एतद् आकर्ण्य प्रपन्नः श्रावकधर्म समं ब्रह्मदत्तेन पिङ्गकः। भणितं च ब्रह्मात्तेन-भगवन् ! एष मम शिखिकुमारः सुतो भवति; व्यवसितश्च एष महापुरुषोचिते अनुष्ठाने । अनुमतं च मया सांप्रतमिदमेतस्य व्यवसितम् । ततः किमेतस्य अनुधानस्य उचितः अनुचित इति वा ?। भगवता भणितम्-न रत्नाकरप्रसूतं रत्न प्रतिबन्धस्यानुचितम् । ततो हर्षवशोत्पुलकिताङ्गेन 'करोतु एष इमं ममाऽपि मनोरथगोचरम्' इति चिन्तयित्वा भणितं ब्रह्मदत्तेन-वत्स ! अनुज्ञातो मया त्वम् , कुरु द्र प ___Jaineducationalitional For Private & Personal Use Only L ainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy