________________
तइओ भवो
समराइच। कहा
॥२२२॥
॥२२२॥
दवावियमाघोसणापुचयं महादाणं, कराविया जिणाययणाईसु अाहिया महिमा । तओ पसत्ये तिहि-करण-मुहत्त-जोगे महया पमोएण, दिवार विभूईए, परियरिओ रायनायरएहिं, दिवं सिबियमारूढो, वजन्तेहिं मङ्गलतूरसंघाएहि, एसपिज्जमाणो विबुहलोएणं, सदुक्खमालोरजमाणो पुरसुन्दरीडिं, देन्तो जहासमीहियं अत्थिजणाण दाणं निग्गओ नयराओ सिहिकुमारो । गओ जत्थ भयवं विजयसिङ्घायरिओ ति । ओइमो सिबियाओ। वन्दिओ गुरू । गुरुणा वि कए आवस्सए तं वामपासे ठपिऊण वन्दिया परमगुरखो। तओ विहिवन्दणं दाऊण भणियं सिहिमारे गइच्छाकारेण पव्यावेह । तओ गुरुणा 'इच्छामो' त्ति भणिऊण नमोक्कारपाढेण विहिपुन्वयं अप्पियं से स्यहरणं 'साहुलिङ्गं ति । बहुमाणओ गहियं सिहिकुमारेणं । वन्दिऊण गुरुं पुणो भणियमणेण-इच्छाकारेण मुण्डावेह । तओ 'इच्छामो' त्ति भणिऊण नमोकारपुवयं अतुट्टाओ गुरुणा गहियाओ तिण्णि अट्ठाओ। तो वन्दिऊण गुरूं, भणियं तपःसंयमोद्योगम्-इति । ततः सहर्ष प्रणय भणित शिस्विकुमारेण-तात! अनुगृहीतोऽस्मि । ततः बन्दित्वा गुरुं प्रविष्टौ नगरम् । ब्रह्म त्तेनापि च दापितमाघोषणापूर्वकं महादानम् , कारिता जिनायतनादिषु अष्टाहिका महिमा । ततः प्रशस्ते तिथि- करण-मुहूर्तयोगे महता प्रमोदेन, रिव्यया विभूत्या, परिकरितो राजनागरकैः, दिव्यां शिबिकामारूढः, वाद्यमानैः मङ्गलतूर्यसंघ तैः प्रशस्यमानो विबु धलोकेन, सदुःखमालोक्यमानः पुरसुन्दरीभिः, दद् यथासनहितमर्थिजनेभ्यो दानं निर्गतो नगरात् शिखिकुमारः। गतो यत्र भगवान् विजयसिंहाचार्य इति । अवतीर्णः शिबिकातः । वन्दितो गुरुः । गुरुणा अपि कृते आवश्यके तं वामपार्श्वे स्थापयित्वा वन्तिाः परमगुरवः। ततो विधिवन्दनं दत्त्वा भणितं शिखिकुमारेण-इच्छाक रेण प्रव्राजयत । ततो गुरुणा 'इच्छामः' इति भणित्वा नमस्कारपाठेन विधिपूर्वकमपितं तस्य रजोहरणं 'साधुलिङ्गम्' इति । बहुमानतो गृहीतं शिखिकुमारेण । वन्दित्वा गुरुं पुनर्भणितमनेन-इच्छाकारेण मुण्डयत । ततः 'इच्छामः' इति भणित्वा नमस्कारपूर्वकम् अत्रुटिता गुरुणा गृहीतास्त्रयोऽर्थाः ततो बन्दित्वा गुरुं भणित शिखिकुमारेण-इच्छा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org