________________
समराइच.
॥२२३॥
CREC
सिहिकमारेण-इच्छाकारेण सामाइयं मे आरोवेह । 'इच्छामो' चि भणिऊण तदारोवणनिमित्तं समं सिहिकुमारेण कोण काउस्सग्गो, चिन्तिओ थओ, पारिओ नमोकारेण । तओ नमोकारपुब्धयं तिण्णि वाराओ कड्रियं सामाइयं, महासंवेगसारं अणुकड़ियं सिहिकुमारेण । तओ गहिया गुरुणा वासा, दिना परमगुरुपाएम, तहा सन्निहियाणं साहुमादीण य । एत्थन्तरम्मि वन्दिऊण गुरुं भणियं सिहिकुमारण-संदिसह, किं भणामि ? । गुरुणा भणियं-वन्दित्तू पवेएह । तओ वन्दिऊण जंपियमणेण-तुब्भेहिं मे सामाइयमारोवियं, इच्छामि अणुस (सि) हिँ ति । वासप्पयाणपुवयं भणियं गुरुणा-नित्थारगपारगो गुरुगुणेहिं बड़ाहि । तओ वन्दिऊण |PSो भवो भणियं सिहिकुमारेणं-तुम्भं पवेइयं, संदिसह, साहणं पवेएमि । गुरुणा भणियं-पवेएह । तओ वन्दिऊण नमोकारपाढेण कयं पयाहिणमणेण । नित्थारगपारगो गुरुगुणेहि बड़ाहि ति भणमाणेहि दिन्ना गुरुमादीहिं वासा। ठिओ मणारामग्गओ। एवं तिण्णि वारे ।
॥२२३॥ तओ पडिओ परमगुरुपाएम, आयरियस्त य निसणस्त, कयं निरुद्धं, अणुसासिओ गुरुणा । एवं पवनो इमस्स पायमले विसुज्झकारेण सामायिक मम आरोपयत । 'इच्छामः' इति भणित्वा तदाऽऽरोपणनिमित्तं समं शिखिकुमारेण कृतोऽनेन कायोत्सर्गः, चिन्तितः स्तवः, पारितो नमस्कारेण । ततो नमस्कारपूर्वक त्रीन् वारान् कर्षितं सामायिकम् , महासंवेगसारमनुकर्षितं शिखिकुमारेण । ततो गृहीता गुरुणा वासाः, दत्ताः परमगुरुपादेषु, तथा संनिहितानां साध्वादीनां च । अत्राऽन्तरे वन्दित्वा गुरुं भणितं शिखिकुमारेणसंदिशत, किं भणामि। गुरुणा भणितम्-वन्दित्वा प्रवेदयत । ततो पन्नित्वा जल्पितमनेन-युष्माभिर्मम सामायिकमारोपितम् , इच्छामि अनुशिष्टिम् इति । वासप्रदानपूर्वकं भणितं गुरुणा-निस्तारकपारगो गुरुगुणैर्वर्वस्व । ततो वन्दित्वा भणितं शिखिकुमारेणतुभ्यं प्रवेदितं संदिशत, साधूनां प्रवेदयामि । गुरुणा भणितम्-प्रवेदयत । ततो वन्दित्वा नमस्कारपाठेन कृतं प्रदक्षिणमनेन | निस्तारकपारगो गुरुगुणैर्वधस्वेति भणद्भिः दत्ता गुर्वादिभिर्वासाः। स्थितो मनागू मार्गतः, एवं त्रीन् वारान् । ततः पतितः परमगुरुपादेषु,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org