SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ तइओ भवो ॥२२४॥ २२४॥ माणेणं परिणामेणं जिणोवदिद्वेणं विहिणा सयलदुक्खपरमोसहि महापव्वज ति ॥ ___अहिणन्दिओ आणन्दबाहजलभरियलोयणेणं राइणा बम्भयत्तेणं नयरजणवएण य । अओ कइवयदियहे तत्थाऽऽसिऊण समत्ते मासकप्पे गओ भगवया सह खेत्तन्तरम्मि। एवं च निरइयारं सामण्णमणुवालेन्तस्स अइक्वन्ता अणेगे वरिसलक्खा ॥ इओ य समुप्पन्नो जालिणीए अणुयावो । हा! ४ मए ववसियं, जेण एसो अवावाविओ चेव निग्गओ त्ति । ता पेसेमि से पेसलवयणसारं संदेसयपुव्वयं किंचि उवायणं, जेण एसो पुणो वि कहंचि इहागच्छइ, तओ वावाइस्सं ति । अणुचिट्ठियं च तीए जहासमीहियं । पेसिओ बहुविहसंदेसगन्भिणं कम्बलरयणमादाय सोमदेवो । गओ य सो देसविक्खायायरियपउत्तिपुच्छणेणं तमालसग्निवेससंठियस्स सिहिकुमारस्स (समीव) । दिट्ठोय तेण पच्चुच्चारएण साहूण सुत्तत्थमणुभासयन्तो सिहिकुमारो । वन्दिओ पहवयणपङ्कएणं । धम्मलाहिओ आचार्थस्य निषण्णस्य च, कृतं निरुद्धम्-अनुशासितो गुरुणा । एवं प्रपन्नोऽस्य पादमूले विशुद्ध यमानेन परिणामेन जिनोपदिष्टेन विधिना सकलदुःखपरमौषधि महाप्रव्रज्याम्-इति ।। अभिनन्दित आनन्दबाष्पजलभृतलोचनेन राज्ञा ब्रह्मदत्तेन नगरजनपदेन च । ततः कतिपयदिवसान् तत्र आसित्वा समाप्ते मासकल्पे गतो भगवता सह क्षेत्रान्तरम् । एवं च निरति वारं श्रामण्यमनुपालयतोऽतिक्रान्तानि अनेकानि वर्षलक्षाणि ॥ इतश्च समुत्पन्नो जालिन्या अनुतापः । हा! दुष्ठु मया व्यवसितम् , येन एषोऽव्यापादित एव निर्गत इति । तावत् प्रेषयामि तस्य पेशलव बनसारं संदे| शपूर्वकं किंचित् उपायनम् , येन एष पुनरपि कथंचिद् इह आगच्छति । ततो व्यापादयिष्य इति । अनुष्ठितं च तया यथासमीहितम् । प्रेषितो बहुविधसंदेशगर्भित कम्बलरत्नमादाय सोमदेवः । गतश्च स देशविख्याताचार्यप्रवृत्तिप्रच्छनेन तमालसंनिवेशसंस्थितस्य | शिखिकुमारस्य ( समीपम् ) । दृष्टश्च तेन प्रत्युच्चारकेन साधूनां सूत्रार्थमनुभासयन् शिखिकुमारः। वन्दितः प्रहृष्टवदनपङ्कजेन । धर्म Jain Educatio n al For Private & Personal Use Only mainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy