________________
| ॥२२९॥
समराइच्च
कुमारेण भणियं-अम्ब ! अणायारो खु एसो समणाणं, जं मोत्तण महुयरवित्तिं एगपिण्डभोयणं ति। जालिणीए भणियं-जाय ! तुम कहा
जाणसि ति। एवं च सो पइदिणं से करेइ धम्मदेसणं । चिन्तेइ य जालिणी एयस्स मारणोवाए, न यावडइ कोइ मुहमो उवाओ त्ति । अन्नया आगया चउद्दसी।ठिया साहुणो उववासेणं भिक्खाणहिण्डणेणं । मुगिया य तीए । तओ चिन्तिउं पयत्ता। जइ कहंचि
कल्लं न एस वावाइजइ, तो गमिस्सइ पक्खसन्धीए । न एत्य अन्नो कोइ उवाओ; ता करेऊण कंसारं तालपुडसंजुयं चेगं विसमो॥२२९॥
यगं गोसे उवणेमि एयाणं, निबन्धओ य भुजाविस्सामि एते । तओ सहत्थपरिवेसणेणं तम्मोयगप्पयाणेणं वावाइस् म ति । संपाइयं जहासमीहियमिमीए । गया गोसे चेव भोयणं घेत्तूण तमुजाणं जालिणी । दिट्ठा सिहिकुपारेण, भणिया य तेणं-अम्ब ! किमेगागिणी किंपि अणुचियं घेत्तृण आगया सि? । जालिणीए भणियं-जाय ! अत्तणो चेव पुण्णाहिलासिणी तुम्हाण भोयणं ति । सिहिततः कांचिद् वेलां गमयित्वा प्रवृत्तः कुमारः । भणितश्च जालिन्या-जात ! अद्य त्वया इहैव भोक्तव्यमिति । शिखिकुमारेण भणितम्अम्ब! अनाचारः खलु एष श्रमणानाम् , यद् मुक्त्वा मधुकरवृत्तिमेकपिण्डभोजनमिति । जालिन्या भणितम्-जात! त्वं जानासि इति । एवं च स प्रतिदिनं तस्यै करोति धर्मदेशनाम् । चिन्तयति च जालिनी एतस्य मारणोपायान , न चाऽऽपतति कश्चित मम उपाय इति । अन्या आगता चतुर्दशी । स्थिताः साधन उपवासेन भिक्षाऽहिण्डनेन । ज्ञातश्च तया । ततश्चिन्तयितुं प्रवृत्ता। यदि कथंचित कल्यं न एप व्यापाद्यते, ततो गमिष्यति पक्षसंधो। नाऽत्र अन्यः कोऽपि उपायः, ततः कृत्वा कंसार (लपनश्रियम्) ताल
पटसंयतं चैकं विषमोकं प्रत्युषसि उपनयामि एतेषाम् , निर्बन्धतश्च भोजयिष्यामि एतान् । ततः स्वहस्तपरिवेषणेन तन्मोदकप्रदानेन PI व्यापादयिष्ये इममिति । संपादितं यथासमीहितमनया । गता प्रत्युषसि एव भोजनं गृहीत्वा तदुद्यानं जालिनी । दृष्टा शिखिकुमारण,
भणिता च तेन-अम्ब ! किमेकाकिनी किमपि अनुचितं गृहीत्वा आगताऽसि ? । जालिन्या भणितम्-जात ! आत्मन एव पुण्याभिलाषिणी सम०२०
BHASHASHISHIRSHASHISHRA
9-30-400-RRECTORAGE
46
onal
For Private & Personal Use Only
Mainelibrary.org