SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥२३०॥ AAAAAA कुमारेण भणियं-अम्ब ! एसो वि खु अणायारो चेव समणाणं, जमाहाकडं आहडं च भुज्जए ति । कहिओ से विही । तओ तीए तइओमः | भणिय-जाय ! न अन्नहा मे हिययनिवुई होइ, अफलं च मन्नेमि असंपाइए इमम्मि जायस्स आगमणं । ता अवरसंतए इम कायवं l ति भणिऊण निवडिया चलणेसु । तो य उज्जुयसहावओ 'पेच्छह, से धम्मसट्टा जायसिणेहो य, ता मा से विपरिणामो भविस्सइ' का त्ति, तओ गुरुलाघवमालोचिऊणं भणियं सिहिकुमारेण अम्ब ! जं तुम भणसि त्ति । किंतु न तुमए पुणो वि साहनिमित्तमारम्भो कायव्यो । जालिणीए भणिय-जाय ! एवं जं तुम भणसि त्ति । सिहिकुमारेण भणिय-जइ एवं, तो देहि एयस्स साहुणो भोयणजायं, तओ भुनिस्सामि त्ति । जालिणीए भणियं-जाय ! दंसियं चेव तुमए माइवच्छलत्तणं, ता किं इमिणा, मम हत्थाओ भोत्तव्वं ति । सिहिकुमारेण भणियं-अम्ब ! एवं आगच्छउ पारणगवेल त्ति । तओ आगया पारणगवेला । कुमारवयणबहुमाणओ उवविट्ठा साहुणो। | दिनाणि तीए जहोचिएण विहिणा भायणाई। परिविट्ठो य सुसंभिओवासारो । पभुत्ता य साहुणो । दिनो य भुत्तसेसकासारसंगओ युष्माकं भोजनमिति । शिखिकुमारेण मणितम्-अम्ब ! एषोऽपि खलु अनाचार एव श्रमणानाम् , यद् आधाकृतम् आहृतं च भुज्यते इति । कथितस्तस्यै विधिः । ततस्तया भणितम्-जात ! न अन्यथा मम हृदय निवृतिर्भवति, अफलं च मन्ये असंपादित अस्मिन् जातस्य आगमनम् । ततोऽवश्यं त्वया इदं कर्तव्य मिति भणित्वा निपतिता चरणयोः । ततश्च ऋजुकस्वभावतः 'प्रेक्षध्वम् , तस्या धर्मश्रद्धा जातस्नेहश्च, ततो मा तस्या विपरिणामो भविष्यति' इति, ततो गुरुलाघवमालोच्य भणितं शिखिकुमारेण-अम्म ! यत् त्वं भणसि इति । किन्तु न त्वया पुनरपि साधुनिमित्तमारम्भः कर्तव्यः । जालिन्या भणितम्-जात ! एवं यत् त्वं भणसि इति । शिखिकुमारेण भणितम्यदि एवम् , ततो देहि एतस्य साधो जनजातम् , ततो भोक्ष्ये इति । जालिन्या भणितम्-जात ! दर्शितमेव त्वया मातृवात्सल्यम् । ततः किमनेन ? मम हस्ताद् भोक्तव्यमिति । शिखिकुमारेण भणितम्-अम्ब ! एवम्, आगच्छतु पारणकवेला इति । तत आगता AUCAROCHACACARACHAR Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy