________________
समराइच्च
कहा
॥४०२ ॥
महापहावया मन्तस्स । तोए पणमिओ सिद्धसेगो, भणिओ य सबहुमाणं । भयवं, किं पुण मे सुमरणपयणं ति । तेण भणियं । न किंचि अन्नं, अवि दिव्वदंसणाणुराई मे पियवयसो । तओ तीए मं पुलोइऊण भगियं । भद्द, परितुट्टा ते अहं इमेण दिनदंसणाणुराण; ता किं ते वियं करेमि ति । मए भणियं । तुह दंसणाओ वि अरंपियंति। तीए भणियं । तहावि अमोहदंसणाओ देवयाओ; गेहाहि एयं नयणमोहणं पडरयणं ति । तओ मए ससंभमसं भासण जणिओवरोहेण पणमिऊण ती से चळणजुयलं सवहुमाणं चेत्र गहियं इमं । गया क्या । पविट्ठा अम्हे पभायाए रयणीए नयरं । ता एवं पाविओ त्ति ।।
मए भणियं । सुन्दरा संपत्ती । गहिओ पडो । तओ आउच्छिऊण मणोरहदत्तपरियणं अहिणन्दिया तेण सह मणोरहदत्तेण गया वेला उलं । दिहं च सुरविमाणागारमणुग रेन्तं विचित्तधयमालोवसोहियं जाणवत्तं । अन्भुट्टिया जाणवत्तसामिणा ईसरदत्तेण । कओ लमुद्वहन्ती परिणतमधूककुसुमवर्णा पवनधूतवसनप्रकटमूरुयुगलं स्थगयन्ती गगनतलात्समवपतन्ती यक्षकन्येति । ततो मया चिन्तितम् - अहो महाप्रभावता मन्त्रस्य । तथा प्रणतः सिद्धसेनः, भणितश्च सबहुमानम् ! भगवन् ! किं पुनर्मे स्मरणप्रयोजनमिति ? । तेन भणितम्--न किश्चिन्यत् अपि च दिव्यदर्शनानुरागी मे प्रियवयस्यः । ततस्तया मां दृष्ट्वा भणितम् भद्र! परितुष्टा ते दिव्यदर्शनानुरागेण, ततः किं ते प्रियं करोति । मया भणितम् तव दर्शनादपि अपरं प्रियमिति ? । तया भणितम्-तथाऽध्यमोघदर्शना देवताः, गृहाणैतद् नयनमोहनं पटरत्नमिति । ततो मया ससंभ्रमसंभाषणजनितोपरोधेन प्रणम्य तस्याश्चरणयुगलं सबहुमानमेव गृहीतमिदम् । गता यक्षकन्यका । प्रविष्टावावां प्रभातायां रजन्यां नगरम् । तत एवं प्राप्त इति । मया भणितम् - सुन्दरा संप्राप्तिः । गृहीतः पटः । तत आपृच्छय मनोरथ इत्तपरिजनमभिनन्दितौ तेन सह मनोरथतेन गतौ वेलाकुलम् । दृष्टुं च सुरविमानांकारमनुकुर्वद् विचित्रध्वजमा लोपशोभितं यान
Jain Education International
For Private & Personal Use Only
पञ्चमो
भवो
॥४०२॥
www.jainelibrary.org