SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ पश्चमो भवो ॥४०३॥ ॥४०३॥ || णेण पणामो । उवणीयाई आसणाई । समप्पिया मणोरहदत्तेण । भणियं च तेण । सत्यवाहपुत्त, एए खु मम सामिणो वयसया बन्धया | जीविय, न केइ ते जे न हवन्ति त्ति ता सुन्दरं दट्ठव्या । तेण भणियं । वयंस, किमणेणं पुणरुत्तविण्णासेण मज्झ वि इमे ईइसा चेव त्ति । तओ उवारूढा जाणवतं, खित्तो बली समुदस्स, ऊसिओ सियवडो, दिन्नं दिसिसंमुहं निजामए ग पवहणं ति। पणमिऊण अम्हे ठिओ मणोरहदत्तो। पयर्ट जाणवत्तं । गम्मए सीहलदीवाहिमुहं ति। एवं गच्छमाणाण तेरसमे दियहे उन्नो अम्हाणमुवरि कालोन कालमेहो, जीवियासा विय फुरिया विज्जुलेहा, उम्मूलियगिरिकाणणो य आगम्पयन्तो जलनिहिं उक्खियन्तो महन्तकल्लोले दियम्भिमो विसपमारुओ, निवडियं असणिवरिसं, उम्मेण्ठमत्तहत्यी विय अणियमियगमणेणं अवसीहूयं जाणवतं, विसण्णा निजामया। तओ मए अट्ठम्भं काऊण छिन्नाओ सियवडनिबन्धगाओ रज्जूओ, मउलिओ सियैवडो, विमुक्का नङ्गरा। तहावि य गैरुययार भण्डस्स | पात्रम् । अभ्युत्थिता यानपात्रस्वामिनेश्वरदत्तेन । कृतस्तेन प्रणामः । उपनीतान्यासनानि । समर्पिती मनोरथ त्तेन । भणितं च तेन-सार्थ वाहपुत्र ! एतौ खलु मम स्वामिनो वयस्यौ बान्धवौ जीवितं, न कावपि तौ यौ न भवत इति, ततः सुन्दरं द्रष्टव्यौ । तेन भणितम्-वय-४ स्य ! किमनेन पुनरुक्तविन्यासेन, ममापीमो ईदृशावेवेति । तत उपारूढौ यानपात्रम् , क्षिमो बलिः समुद्रस्य । उच्छ्रितः सितपटः । दत्तं क्सिंमुख निर्वामकेन प्रवहणमिति । प्रणम्यावां स्थितो मनोरथदत्तः। प्रवृत्तं यानपात्रम् । गम्यते सिंहलद्वीपाभिमुखमिति । एवं गच्छतां त्रयोदशे दिवसे उन्नतोऽस्माकमुपरि काल इस कालमेघः जीविताशेव स्फुरिता विद्युल्लेखा, उन्मूलितगिरिकाननश्चाकम्पयन् जलनिधिमुक्षिपन् महतः कल्लोलान् विजृम्भितो विषममारुतः, निपतितमशनिवर्णम् , उन्मिण्ठ (हस्तिपकोत्क्रान्त) मत्तहस्तीवानियमितगमनेनावशीभूतं यानपात्रम् । विषण्णा निर्यामकाः । ततो मयाऽवष्टम्भं कृत्वा छिन्नाः सितपटनिबन्धना रज्जवः, मुकुलितः सितपटः । विमक्ताना १ णे क । २ दिवसे क । ३ सीयवडो क। ४ गरुयाए च। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy