________________
उमराइच्च
कहा
॥४०४ ॥
संखुद्धयाए जलनिहिणो उकडयाए असणिवरिसस्स विरुष्णयाए निज्जामयाणं विचित्तयाए कम्मपरिणामस्स चिवन्नं जाणवतं । बन्धवा वि कालपरियाणं वित्ता सव्वपाणिणो । समासाइयं मए फैलयं । तओ अहं आउयसेसयाए गमिऊण तिष्णि अहोरते फलयदुइओ पत्तो तडसमीवं । अन्धयारलेहा विय दिट्ठा वणराई । सपूससियं मे हियरण । उत्तिष्णो जलनिहीओ. निप्पीलियाई पोताई । न तिन्तं च निवसणगण्ठिसंठियं पडरयणं । अहो एयस्स सामत्थं ति जाओ मे विम्हओ । तओ गन्तूग थेवं भूमिभागं उपविट्टो जम्बुपायसमी । चिन्तियं च मए । एयाणि ताणि विहिणो जहिच्छियाविलसियाणि, एसा य सा कम्मुणो अचिन्तणीया सत्ती, जमेवमसिह णिज्जं अत्रत्थन्तरमणुहविऊण पाणे धारेमि । किं वा एगुदरनिवासिणा विय वसुभ्रूणा विउत्तस्स पाणेहिं । अहवा विचित्ता कम्मपरिणई, न विसाइणा होयव्वं ति । दिवसनिसिसमा संजोयविओया; कयाइ सो वि एवं चैव कहंचि पाणे धारेइति । तओ ङ्गराः । तथाऽपि च गुरुकतया भाण्डस्य संक्षुब्धतया जलनिधेरुत्कटतयाऽशनिवर्षस्य विषण्णतया निर्यामकानां विचित्रतया कर्मपरिणामस्य विपन्नं यानपात्रम् । बान्धवा इव कालपर्यायेण वियुक्ताः सर्वप्राणिनः । समासादितं मया फलकम् । ततोऽहमायुः शेषतया गमयित्वा त्रीनहोरात्रान् फलकद्वितीयः प्राप्तः राटसमीपम् । अन्धकारलेखेव दृष्टा वनराजिः । समुच्छ्वसितं मे हृदयेन । उत्तीर्णो जलनिधितः, निष्पाडितानि पोतानि (वस्त्राणि) । न तिमितं (आई) च निवसनग्रन्थिसंस्थितं पटरत्नम् । अहो एतस्य सामर्थ्यमिति जातो मे विस्मयः । ततो गत्वा स्तोकं भूमिभागमुपविष्टो जम्नूपादपसमीपे । चिन्तितं च मया - एतानि तानि विधेर्यथेच्छविलसितानि एषा च सा कर्मणोऽचिन्तनीया शक्तिः, यदेवमपि अश्रद्धानीयमवस्थान्तरमनुभूय प्राणान् धारयामि । किं वा एकोदरनिवासिनेव वसुभूतिना वियुक्तस्य प्राणैः । अथवा विचित्रा कर्मपरिणतिः, न विषादिना भवितव्यमिति । दिवसनिशासमौ संयोगवियोगो, कदाचित् सोऽपि एवमेव कथञ्चित्प्राणान् धार१ फलक । २ तिमियं क । ३ वासिणो क ।
Jain Education Intemational
For Private & Personal Use Only
पञ्चमो भवो
॥४०४ ॥
www.jainelibrary.org