________________
पञ्चमो
समराइच
कहा
भवो
॥४०५॥
॥४०५॥
kc-4
खुहापिवासाभिभूओ उययफलनिमित्तं पयट्टो उत्तराहिमुहं । गओ थेवं भूमि । दिवा य फणसकेयलयसहयारसंछन्नकूला तीरतरुकुमुमरयरंजियजला गिरिणई। कया पाणवित्ती । चिमाणेण य सहयारपायवसमीवे गिरिमईपुलिणम्मि दिट्ठो पियाए चाडुयं करेमाणो सारसजुवाणओ। सुमरियं विलासवईए । जाया मे चिन्ता । अहो णु खलु एए अदिट्ठबन्धुविरहदुस्खा साहीणाहारपयारा अविनायजायणादीणभावा पासट्टियपणइणीपसङ्गदुल्ललिया असञ्जायमहावसणभया मुहं जीवन्ति मियपक्खिणो। एवं चिन्तयन्तस्स अत्थगिरिसिहरमुवगओ सहस्सरस्सी, रयणुजोवो विय सीयलीहो आयवो। कयं मए विमलसिलायलम्मि पल्लवसयणिज्ज । सम्पाडियं सञ्झावस्मयं । उचियसमए कओ देवयागुरुपणामो। णुवन्नो वामपासेणं । अहिणन्दिओ कुमुमसुरहिणा मारुएणं । बहुदिवसखेयो समागया मे निदा । अइक्वन्ता रयणी । विउद्धो नाणाविहविहंगमविरुयपाहाउरण । कओ देवयागुरुपणामो। पयट्टो काणणन्तराई पुलो. यतीति । ततः क्षुत्पिपासाभिभूत उदकफलनिमित्तं प्रवृत्त उत्तराभिमुखम् । गतः स्तोकां भूमिम् । दृष्टा च पनसकदलसहकारसंछन्नकूला तीरतरुकुसुमरजोरञ्जितजला गिरिनदी। कृता प्राणवृत्तिः । तिष्ठता च सहकारपादपसमीपे गिरिनदीपुलिने दृष्टः प्रियायाश्चाटुकं कुर्वन् सारसयुवा । स्मृतं च विलासवत्याः। जाता मे चिन्ता । अहो नु खल्वेते अदृष्टबन्धुविरहदुःखाः स्वाधीनाहारप्रचारा अविज्ञातयाचनादीनभावाः पार्श्वस्थितप्रणयिनीप्रसङ्गदुर्ललिता असंजातमहाव्यसनभयाः सुखं जीवन्ति मृगपक्षिणः। एवं चिन्तयतोऽस्तगिरिशिखरमुपगतः सहस्ररश्मिः, रत्नोद्योत इव शीतलीभूत आतपः। कृतं मया विमलशिलातले पल्लवशयनीयम् । संपादितं सन्ध्यावश्यकम् । उचि. तसमये कृतो देवतागुरुप्रणामः । निपन्नो (शथितः) वामपार्वण । अभिनन्दितः कुसुमसुरमिणा मारुतेन । बहुदिवसखेदतः समागता मे निद्रा। अतिक्रान्ता रजनी । विबुद्धो नानाविधविहङ्गमविरुतप्राभातिकेन । कृतो देवतागुरुप्रणामः । प्रवृत्तः काननान्तराणि द्रष्टुम् । पश्यश्च
१ कवलिय ख, कयल क।
१०२ Jain Education memnational
For Private & Personal Use Only
www.jainelibrary.org