________________
समराइच
कहा
॥४०६॥
ACCORECASEARCACARE
हा इउं । पेच्छमागो य विचिनकाणणभाए पत्तो सुकुमारवालुयं अञ्चन्तसोमदंसणं गिरिसरियापुलिणं । दिट्ठा य तत्थ सुपइटियङ्गुलि-16 पञ्चमो
तला पसत्थलेहालकिया तक्खणुट्ठिया चेव पयपन्ती। निरूपिया हरिसियमणेणं, विनाया य लहुयसुकुमारभावो इत्थियाए इयं भवो न उण पुरिसस्स। लग्गो पयमग्गो । दिट्ठा य नाइदूरंमि चेव सहिणवक्कलनिवसणा तवियकणयावदायदेहा हिययनिभच्छिएण विय चलणतललग्गेण राएण अविभावियसिरागुप्फसम्बाहेण मयगभवणतोरणेण विय जाणुजुयलेण रसणाकलावजोग्गेण विउलेणं निय-18 | ॥४०६॥ म्बभापणं बहुदिवसोववासखिन्नेण विय किसयरेणं मज्झेणं सज्जगचित्तगम्भीराए विय मयणरसकूवियाए नाहीए तयविणिज्जिएण विय मोहन्धयारेण पुणो हिययप्पवेसकामेणं रोमलयामग्गेण सुकयपरिणामेहि विय समुन्नएहिं पओहरेहिं अहिणवुग्गयरत्तासोयलयाविब्भमाहि बाहाहि कम्बुपरिमण्डलाए सिरोहराए पाडलकुसुमसनिहेणं अहरेणं अञ्चन्तसच्छविमलाहिं कबोलबालीहिं हरिणबहूविचित्रान् काननभागान् प्राप्तः सुकुमारवालुकमत्यन्तसौम्यदर्शन गिरिसरित्पुलिनम् । दृष्टा च तत्र सुप्रतिष्ठिता लितला प्रशस्तरेखाsलंकृता तत्क्षणोत्थितैव पदपंक्तिः । निरूपिता हृषितमनसा, विज्ञाता च लघुकसुकुमारभावतः स्त्रिया इयं न पुनः पुरुषस्य । लग्नः पदमार्गतः । दृष्टा च नातिदूर एव लक्ष्णवल्कलनिवसना, तप्तकनकावदातदेहा हृदयनित्सितेनेव चरणतललग्नेन रागेण, अविभावितशिरागुल्फसंबाधेन मदनभवनतोरणेनेव जानुयुगलेन, रसनाकलापयोग्येन विपुलेन नितम्बभागेन, बहुदिवसोपवासखिन्नेनेव कृशतरेण मध्येन, सज्जनचित्तगम्भीरयेव मदनरसकूपिकया नाभ्या, तपोविनिर्जितेनेव मोहान्धकारेण पुनर्हदयप्रवेशकामेन रोमलतामार्गेण सुकृतपरिणामाभ्यामिव समुन्नताभ्यां पयोधराभ्याम् , अभिनवोद्गतरक्ताशोकलताविनमाम्यां बाहुभ्याम् , कम्बुपरिमण्डलया शिरोधरया, पाट
१ वुण क । य बाहियाहिं क ।
*CRACKAGAR
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org