________________
पञ्चमो
समराइच-
कहा
HOME
भवो
कयसंविभाएहि विय लोयणेहिं पमाणजुत्तेणं नासियावंसेणं दीहपम्हलाहिं आयडियकोडण्डसन्निभाहि भमुहाहि सुसिणिद्धदसणेणं चन्दसन्निभेण निडालबट्टेणं पढिदेससंठिरणं नियम्बसुकयरक्खणेण विय च खुस्सवाणुय रिणा कुडिलकेसकलावेण वामहत्यगहियछजिया दाहिणहत्थेग कुसुमावचयं करेन्ती तावस कनपत्ति । तं दण चिन्तियं मए। अहो वणवासदुक्खमणुहवन्तीए वि लायणं । उवगन्नूणं च थेवभूमिभागं सविसेसं पुलइया लयाजालयन्तरेणं जाव मोत्तूण वणवासवेसं सव्वं चेव विलासवईए अणुगरेइ त्ति । तओ सुमरगपवणसन्धुक्कियो पजलिओ मे मणम्मि मयणाणलो। भरिया य तीए कुसुमाण छजिया। पयट्टा तार वणाहिमुहं । तओ अहं निगृहिऊण मयणवियारं निगगाओ लयाजालयाओ, गयो तीए समीवं । पणमिऊण भणिया एसा । भयवइ, बड़उ ते तबोकम्मं । अहं खु पुरिसो सेयवियाए वत्थव्यओ तामलित्तीओ सीहलदीवं पयट्टो । अन्तराले विवन्नं मे जाणवत्तं । अओ एगा
।
॥४०७॥
॥४०७॥
OS.
लाकुसुमसन्निभेन अधरेण, अत्यन्तस्वच्छविमलाभ्यां कपोलपालीभ्याम् , हरिणवधूकृतसंविभागाभ्यामिव लोचनाभ्याम् , प्रमाणयुक्तेन नासिकावंशेन, दीर्घपक्ष्मलाभ्यामाकृष्टकोदण्डसन्निभाभ्यां भ्रभ्याम्, सुस्निग्धदर्शनेन चन्द्रसन्निभेन ललाटपट्टेन, पृष्ठदेशसंस्थितेन नितम्बसुकृतरक्षणेनेव चक्षुःश्रवानुकारिणा कुटिलकेशकलापेन, बामहरतगृहीतछज्जिका (पुष्पकरण्डिका) दक्षिणहस्तेन कुसुमावचयं कुर्वती तापसकन्यकेति । तां च दृष्ट्वा चिन्तितं मया। अहो ! वनवासदुःखमनुभवन्त्या अपि लावण्यम् । उपगत्य च स्तोकभूमिभाग सविशेषं दृष्टा लताजालकान्तरेण यावन्मुक्त्वा वनवासवेशं सर्वमेव विलासवत्या अनुकरोतीति । ततः स्मरणपवनसंधुक्षितः प्रज्वलितो मे मनसि मदनानलः । भृता च तया कुसुमैः करण्डिका । प्रवृत्ता तावद् वनाभिमुखम् । ततोऽहं निगुह्य मदनविकारं निर्गतो लताजालका , गतस्तस्याः समीपम् । प्रणम्य भणितैषा । भगवति ! वर्धतां ते तपाकर्म । अहं खलु पुरुषः श्वेतविकाया वास्तव्यः ताम
१ दुइयाचन्द-क। २ छज्जिया (दे०) पुष्पभाजनम्, चंगेरीति भाषायाम् । ३ लायण्णं अहुरया क । ४ निगूहेऊग क। ५ लयाओ तामलित ख ।
COM
Jain Education International
For Private & Personal use only
www.jainelibrary.org