________________
पश्चमी भवो
॥४०८॥
तमराइच
दगी संवुत्तो । ता कहेउ भयवई, को पुण इमो परसो, किं ताव जलनिहितडं, किं वा कोइ दीवो, कहिं वा तुम्हाणमासमपयं ति । कहा तो सामं दण निउश्चियदिद्विपसरा दिसामण्डलं पुलोएमाणी मन्दवलियवितिरिच्छलोयणायाम ससज्झसा विय खणमेतं अहोमुही ठिया अदिनपडिवयणा पयट्टा तबोवणाहिमुई। तओ 'जुबई तावसी एगागिणी य, ता ।
मुह । तओ 'जुबई तावसी एगागिणी य, ताकि इह इमीएः अन्नं कंचि पुच्छि- 16 ॥४०८॥
स्सामि' ति चिन्ति ऊण नियत्तो अहं पविट्ठो तं चेव सहावसुन्दरं लयागहणं । चिन्तियं च मए। पेच्छामि ताव, कहिं पुण एसा बच्चा त्ति । पुलोइउं पयत्तो। दिट्ठा य सविसेसमन्थराए गईए बच्चमाणी। गया य थेवं भूमिभायं । मग्गओ पुलोइयं तीए । न दिह्रो | कोइ सत्तो । तओ मोत्तूण कुसुमछजियं परिहियं पि पुणो परिहियं बक्कलं, परामुट्ठो केसकलावो, मोडियाई अङ्गाई, उब्वेल्लियाओ बाहुलयाओ, पयर्टी वियम्भणं ति । तओ मए चिन्तियं । अह किं पुण इम, अहवा किमणेण विरुद्धवत्थुविसरणं आलोचिएणं। लिप्तीतः सिंहलद्वीपं प्रवृत्तः । अन्तराले विपन्नं मे यानपात्रम् , अत एकाकी संवृत्तः ततः कथयतु भगवती, कः पुनरयं प्रदेशः, किं || तावज्जलनिधितट किंवा कोऽपि द्वीपः, कुत्र वा युष्माकमाश्रमपदमिति ? । ततः सा मां दृष्ट्वा निकुञ्चितदृष्टिप्रसरा दिग्मण्डलं पश्यन्ती मन्दवलितवितिर्यग्लोचनायाम ससाध्वसेव क्षणमात्रमधोमुखी स्थिताऽदत्तप्रतिवचना प्रवृत्ता तपोवनाभिमुखम् । ततो 'युवतिः तापसी एकाकिनी च ततः किमिह अनया, अन्य कंचित् प्रक्ष्यामि' इति चिन्तयित्वा निवृत्तोऽहम् । प्रविष्टस्तदेव स्वभावसुन्दरं लतागहनम् । चिन्तितं च मया-पश्यामि तावत् , कुत्र पुनरेषा व्रजतीति । द्रष्टुं प्रवृत्तः । दृष्टा च सविशेषमन्थरया गत्या ब्रजन्ती । गता च स्तोकं भूमिभागम् । मार्गतः प्रलोकित तया । न दृष्टः कोऽपि सत्त्वः। ततो मुक्त्वा कुसुमकरण्डिका परिहितमपि पुनः परिहितं वल्कलम् , परामृष्टः केशकलापः, मोटितान्यङ्गानि, उद्वेल्लिते बाहुलते, प्रवृत्तं विजृम्भणमिति । ततो मया चिन्तितम्-अथ किं पुनरिदम् , अथवा
१ किं इमीए ख।
-
familyainelibrary.org
Jain Education
a
For Private & Personal Use Only
l