________________
भवो
समराहच्च-1|| तओ गिरिणई । कया पाणवित्ती । परिम्भमन्तस्स काणणन्तरे अइक्कन्तो वासरो । पसुत्तो य पुब्धविहिणा । दिवो य जाममेत्ताव- पो कहा सेसाए विहावरीए सुमिणओ । उवणीया मे कश्चणपायवासनसंठियस्स दिव्यइत्थियाए सबिन्दियमणोहराए कुसुममाला । भणियं
च तीए । कुमार, एसा खु दिव्धकुमुममाला पुवनिव्वत्तिया चेव मए कुमारस्स उवणीया; ता गेण्हउ कुमारो। गहिया य सा मए, ॥४०९॥ विइण्णा कण्ठदेसे । एत्थन्तरंमि वियम्भिओ सारसरवो, विउद्घोअयं परितुट्ठो चित्तेण । चिन्तियं मए । आसनकन्नयालाहफलसूयणं
5॥४०९॥ ति होयव्यमणेणं, अणुकूली खु सउणसंघाओ, अचिरफलदायगो खु एस सुमिणओ, अरण्णं च एयः ता न याणामो कहं भविस्सइ त्ति । एत्थन्तरंमि फुरियं मे दाहिणभुयाए लोयणेण य । तओ मए चिन्तियं । न अन्नहा रिसिक्यणं ति होयब्वमणेण । अणुकूलो सउणसंघाओ । न य मे विलासरायहाणि विलासवई वज्जिय अनकन्नालाहे वि बहुमाणो । भणियं च सुमिणय देवयाए 'कुमार, एसा किमनेन विरुद्धविषयेणालोचितेन । गतो गिरिनदीम् । कृता प्राणवृत्तिः । परिभ्रमतः काननान्तरेऽतिक्रान्तो वासरः । प्रसुप्तश्च पूर्वविधिना । | दृष्टश्च याममात्रावशेषायां विभावर्या स्वप्नः । उपनीता मे काञ्चनपादपासन्नसंस्थितस्य दिव्यस्त्रिया सर्वेन्द्रियमनोहरया कुसुममाला । भणितं च तया-कुमार ! एषा खलु दिव्यकुसुममाला पूर्वनिर्वतिता एव मया कुमारस्योपनीता, ततो गृहातु कुमारः। गृहीता च सा मया वितीर्णा कण्ठदेशे । ७त्रान्तरे विजृम्भितः सारसरवः, विबुद्धोऽहं परितुष्टश्चित्तेन । चिन्तितं मया-आसन्नकन्यकालाभफलसूचकेन (इति) भवितव्यमनेन, अनुकूलः खलु शकुनसंघातः, अचिरफलदायकः खल्वेष स्वप्नः । अरण्य चैतत् , ततो न जानीमो कथं भविष्यतीति । अत्रान्तरे स्फुरितं मे दक्षिणभुजया लोचनेन च । ततो मया चिन्तितम्-नान्यथा ऋषिवचनमिति भवितव्यमनेन । अनुकूलः शकुनसंघातः ।
न च मे विलासराजधानी विलासवती वर्जित्वाऽन्यकन्यालाभेऽपि बहुमानः । भणितं च स्वप्नदेवतया-'कुमार! एषा खलु दिव्यकुसुमसम०३५
१ कापणंतरेसु ख।
REPEECHUGUARCHCHERE
१०3
Jain Lacation Intern al
For Private & Personal Use Only
www.jainelibrary.org