SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ समराइच कहा पञ्चमो भवो ॥४०॥ ॥४०१॥ AHARASACREAK मए भणियं । वयंस, महन्तं मे कोउयः ता दंसेहि मे दिनविलसियं ति । तेण भणियं थेवमियं, किंतु का यध्वं मण्डलं । मए भणियं 'करेउ वयंसो' । तेण भणियं । जइ एवं, ता संजत्तीकरेह सिद्धत्थमाइयं मण्डलोवगरणं । संपाइयं मए । तओ अत्यमिए दिणयरे वियम्भिए अन्धयारे रडन्तेसु निस्सायरेसु घेत्तूण मण्डलोवगरणं विगिग्गया अम्हे दुवे वि नयराओ ति । पत्ता य पेयेवणं । आलिहियमणेण तत्थेय देसम्मि मण्डलं, समप्पियं च मे मण्डलग्गं, जालिओ जलणो। भणियं च तेण । वयंस, अप्पमत्तेण होयच्वं ति । पडिस्सुयं मए । पारद्धो तेण मन्तजावो । तओ थेबवेलाए चेव दिवा मए गरुयनियम्बवहणायासझीणमझा अहिणवुम्मिन्नकढिणथणविरायन्तच्छस्थला संपुण्णमयलन्छणमुही वियसियकन्दोनयणसोहा सुरतरुकुसुममालाविहूसियं धम्मेल्लमुव्वहन्ती परिणयमहयकुसुमवण्णा पवणधुयवसणपयर्ड उरुजुयलं ठएन्ती गयणयलाओ समोवयमाणा जक्खकनय ति । तओ मए चिन्तियं । अहो कः पुनरिह विद्यासाधने परमार्थः, किं भवति सत्यमेवेह दिव्यसंवादो नवेति । तेन भणितम् -यथोक्तकारिणो भवतीति । मया भणितम्वयस्य ! महद् मे कौतुकम् , ततो दर्शय मे दिव्यविलसितमिति । तेन भणितम्-स्तोकमिदम् , किन्तु कर्तव्यं मण्डलम् । मया भणितम्-'करोतु वयस्यः' । तेन भणितम्-यद्येवं ततः संयात्रीकुरु सिद्धार्थादिकं (सपंपादि) मण्डलोपकरणम् । संपादितं मया । ततोऽ. स्तमिते दिनकरे विजम्भितेऽन्धकारे रटत्सु निशाचरेषु (घकादिषु) गृहीत्वा मण्डलोपकरणं विनिर्गतावावां द्वावपि नगरादिति । प्राप्त च प्रेतयनम् । आलिखितमनेन तत्रैकदेशे मण्डलम् , समर्पितं च मे मण्डलायम् , ज्वालितो जलनः । भणितं च तेन-चयस्य ! अप्रमतेन भवितव्यमिति । प्रतिश्रुतं मया । प्रारब्धस्तेन मन्त्रजापः । ततः स्तोकवेलायामेव दृष्टा मया गुरुनितम्बवहनायासमीणमध्या अभिनवोद्भिन्नकठिनस्तनविराजद्वक्षःस्थला संपूर्णमृगलाञ्छन मुखी विकसित(कन्दोट)नीलोत्पलनयनशोभा सुरतहकुसुममालाविभूषितं धम्मि १ पिउवणं क । ___Jaineducation international Janto1 For Private & Personal Use Only twww.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy