SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥१०६॥ नाम कन्नगा, न संपाइया तायव हुमाणेणं नागदेवसत्थवाहेण । रुददेवेण चिन्तियं । न एयाए जीवमाणीए अहं दारियं लहामि, ता वाम एयं । तओ मायाचरिएणं कहिंचि घडगयमासीविसं काऊण संठविओ एगदे से घडओ । अइकन्ते पओससमए संपत्ते य कामिणिजणसमागमकाले भणिया हं तेण । उवणेहि मे इमाओ नवघडाओ कुसुममालं ति । तओ अहं तस्स मायाचरियमणवबुज्झमाणा गया घडसम । अवणीयं तस्स दुवारटेकणं धरणिमाउलिङ्गं । तओ हत्थं छोढूण गहिओ भुयङ्गो । डका अहं तेण । तओ तं ससंभमं उज्झऊण सज्झ सभयवेविरङ्गी समल्लीणा तस्स समीचं । 'डक्का भुयङ्गमेणं' ति सिद्धं रुद्ददेवस्स । नियडीपहाणओ य आउलीहूओ रुदेव । पारो तेण निरत्यओ चेव कोलाहलो | एत्थन्तरम्मि य सीइयं मे अङ्गेर्हि, वियलियं सन्धीहिं, उन्नत्तियं पिवं हियएणं, भमियं पिव पासयन्तरेण, परिवत्तियं पिव पुहवीए, अवसा अहं निवडिया घरणिवट्टे । अओ परमणाचिक्खणीयमत्रत्थन्तरं पाविण कन्यका, न संपादिता तातबहुमानेन नागदेवसार्थवाहेन । रुद्रदेवेन चिन्तितम् न एतस्यां जीवन्त्यामहं दारिकां लभे । ततो व्यापादयामि ताम् । ततो मायाचरितेन कथंचिद् घटगतमाशीविषं कृत्वा संस्थापित एकदेशे घटकः । अतिक्रान्ते च प्रदोषसमये संप्राप्ते च कामिनीजनसमागमकाले भणिताऽहं तेन । उपनय मामरमाद् नवघटात् कुसुममालामिति । ततोऽहं तस्य मायाचरितमनवबुध्यमाना गता घटसमीपम् | अपनीतं तस्य द्वारच्छादनं धरणीमातुलिङ्गम् । ततो हस्तं क्षित्वा गृहीतो भुजङ्गः । दष्टाऽहं तेन । ततस्तं ससंभ्रममुज्ञित्वा साध्वसभयवेपमानाङ्गी समालीना तस्य समीपम् । 'दा भुजङ्गमेन' इति शिष्टं रुद्रदेवस्य । निकृतप्रधानकश्च आकुलीभूतो रुद्रदेवः । प्रारब्धस्तेन निरर्थक एव कोलाहलः । अत्रान्तरे च सन्नं मेऽङ्गैः विचलितं सन्धिभिः, उद्वर्तितमिव हृदयेन भ्रान्तमिव प्रासा दान्तरेण परिवर्तितमिव पृथिव्या, अवशाऽहं निपतिता धरणीपृष्ठे । अतः परमनाख्येयमवस्थान्तरं प्राप्य पूर्वसम्यक्त्वानुभावतस्त्यक्त्वा १ घट्ट क २ चिय क ३ रेहिं क Jain Education International For Private & Personal Use Only बीओ भवो | ॥१०६ ॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy