________________
कस
मराइच्च
जीबीओ भवो
१०५॥
॥१०५॥
पइ अईव भत्तिपीईओ। पुच्छिओ य मए भयवईए पडिस्सओ, साहिओ साहणीहि । तओ अह जहोचिएण विहिणा पज्जुवासिउं पवत्ता । साहिओ मे भयवईए कम्मवणदावाणलो दुक्खसेलवज्जासणी सिवमुहफलकप्पपायवो वीयरागदेसिओ धम्मो । तओ कम्मक्खओवसभावओ पत्तं सम्मत्तं, भाविओ जिणदेसिओ धम्मो, विरत्तं च मे भवचारयाओ चित्तं। तो य सो रुद्ददेवो कम्मदोसेण पओसं काउमारदो। भणियं च तेण । परिचय एयं विसयसुहविग्घकारिणं धम्म । तओ मए भणिय । अलं विसयसुहेहि । अइचश्चला जीवलोयठिई, दारुणो य विवाओ विसयपमायस्स । तेण भणिय-वियारिया तुम, मा दिद्वं परिचइय अदिटे रई करेहि । मए भणियंकिमेत्थ दिटुं नाम ? पसुगणसाहारणा इमे विसया, पच्चक्खोवलब्भमाणमुहफलो य कहं अदिट्ठो धम्मो त्ति ? । तओ सो एवमहिलप्पमाणो अहिययरं पओसमावन्नो । परिच्चत्तो य तेण मए सह संभोगो। वरिया य नागदेवाभिहाणस्स सत्थवाहस्स धूया नागसिरि एव विनयरचित्तकरतलालल्या सबहुमानमभिवन्दिता भगवती । तयाऽपि च दत्तः सकलसुखसस्यबीजभूतो धर्मलाभ इति । जाताश्च मे तां प्रति अतीवभक्तिप्रीतयः । पृष्टश्च मया भगवत्याः प्रतिश्रयः । कभितः साध्वीभिः । ततोऽहं यथोचितेन विधिना पर्युपासितुं | प्रवृत्ता । कभितश्च मह्यं भगवत्या कर्मवनदावानलो दुःखशैलवनाशनिः शिवसुखफलकल्पपादपो वीतरातदेशितो धर्मः । ततः कर्मक्षयोपशमभावतः प्राप्तं सम्यक्त्वम्, भावितो जिनदेशितो धर्मः; विरक्तं च मे भवचारकात् चित्तम् । ततश्च स रुद्रदेवः कर्मदोषेण प्रद्वेष कर्तुमारब्धः । भणितं च तेन-परित्यज एतं विषयसुखविघ्नकारिणं धर्मम् । ततो मया भणितम्-अलं विषयसुखैः, अतिचचला जीवलोकस्थितिः, दारुणश्च विपाको विषयप्रमादस्य । तेन भणितम्-विप्रतारिता त्वम् , मा दृष्टं परित्यज्य अदृष्टे रतिमकार्षीः । मया भणितम्-किमत्र दृष्टं नाम ? पशुगणसाधारणा इमे विषयाः; प्रत्यक्षोपलभ्यमानसुखफलश्च कथमदृष्टो धर्मः-इति ? । ततः स एवं मभिलप्यमानोऽधिकतरं प्रद्वेषमापन्नः । परित्यक्तश्च तेन मया सह संभोगः । वृता च नागदेवाभिधानस्य सार्थवाहस्य दुहिता नागश्री म
ॐAAAA
C
REA
२७ Jain Education
Bonal
For Private & Personal Use Only
REnelibrary.org