________________
इपीओ भवो
समराहच्च-
कहा
| ॥१०४॥
॥१०४॥
रई वा, इह अन्नभवेमु वा सामण्णं त्ति । भयघया भणियं । सुण
अत्वि इहेव विजए चम्पावासं नाम नयरं । तत्थाईयसमयम्मि सुधणू नाम गाहावई होत्या, तस्स धरिणी धणसिरी नाम, ताण य सोमाभिहाणा अहं सुया आसि । संपत्तजोधणा य दिना तन्नयरनिवासिणो नन्दसत्थवाहपुत्तस्स रुद्ददेवस्स । ओय ण विवाहो। जहाणुरूवं विसयमुहमणुहवामो त्ति । जाव तत्थ अहाव.प्पविहारेण विहरमाणा विविहतवखविय देहा मुयरयणपसाहिया रूवि व्व सासणदेवया समागया बालचन्दा नाम गणिणि त्ति । दिट्ठा य सा मए ससुरकुलाओ मोइकुलमहिगच्छन्तीए विहारनिग्गमपरसे । तं च मे दट्टण समुप्पनो पमोओ, वियसियं लोयणेहि, पणटुं पावेणं, ऊससियमङ्गहि, वियम्भियं धम्मचित्तेणं । तओ मए नाइदरओ चेव विणयरइयकरयलञ्जलीए सबमाणमभिवन्दिया भयबई । तीए वि य दिनो सयलसुहसस्स बीयभूओ धम्मलाभो त्ति । जायाओ य मे तं आचक्ष्व निजकचरितम् , कदा कथं वा भगवता संप्राप्तं शाश्वतशिवसौख्यपादपैकधीजं सम्यक्त्वम् , देश विरतिर्वा, इहान्यभवेषु वा श्रामण्यम्-इति ? । भगवता भणितम् । शृणु
अस्ति इहैव विजये चम्पावास नाम नगरम् । तत्रातीतसमये सुधन्वा नाम गाथापतिरासीत् , तस्य गृहिणी धनश्री म, तयोश्च सोमाभिधानाऽहं सुताऽऽसम् । संप्राप्तयौवना च दत्ता तन्नगरनिवासिने नन्दसार्थवाहपुत्राय रुद्रदेवाय । कृतश्च तेन विवाहः । यथाs. नुरूपं विषयसुखमनुभवाव इति । यावत् तत्र यथाकल्पविहारेण विहरन्ती विविधतपक्षपितदेहा श्रुतरत्नप्रसाधिता रूपिणीव शासनदेवता समागता वालचन्द्रा नाम गणिनीति । दृष्टा च सा मया श्वसुरकुलाद् मातृकुलमभिगच्छन्त्या बिहारनिर्गमप्रदेशे । तां च मम दृष्ट्वा समुत्पन्नः प्रमो., विकसितं लोचनाभ्याम् ; प्रनष्टं पापेन, उच्छ्वसितमङ्गैः, विजृम्भितं चित्तेन । ततो मया नातिदूरत
१ नाइ कुल ग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org