SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥१०३॥ अस्थि इहेव विजए रायउरं नाम नगरं । तनिवासी अहं भवसरूवओ चैव तव्त्रिरत्तमको चिट्ठामि जाव, आगओ अणयसमणसामी दिनो हिनाणोवलद्ध पुण्णपावो अमरगुत्तो नाम आयरिओ त्ति ! जाओ य लोए लोयवाओ 'अहो अयं महातवस्सी खासदा समुपनओहिनाणनयणो जहद्वियधम्मदेसणालद्धिसंपन्नो' ति । तओ तन्नयरसामी अरिमद्दणो नाम राया, अनो य नयरजणवओ निग्गओ तस्स दंसणवेडियाए, संपत्तो से पायमूलं । वन्दिओ भयवं नरवणा नयर जणवरण य । अहिणन्दिओ य धम्मलाहेण भयवया नरवई नयरजगवओ य । उपविट्ठो य गुरुवयणबहुमाणमहाघो अहाफासुए धरणि राया नयरजणवओ य । पुच्छिओय भयवं अहाविहारं राइणा । अणुसासिओ य तेणं । राइणा भणियं भयवं ! संपन्नं ते भूयभविस्सवत्तमाणत्थगाहगं ओहिनाणं । ता करेहि मे अनुग्गहं । आइक्ख निययचरियं कया कहे वा भयवया संपत्तं सासयसिवसोक्पायवे कबीयं सम्मत्तं, देसविभणितम् - भगवन्! कीदृशमवधिज्ञा निनिजचरित्रकथनम् ? । भगवता भणितम् । शृणु अस्ति इहैव विजये राजपुरं नाम नगरम् । तन्निवास्यहं भवस्वरूपत एव तविरक्तमनाः तिष्ठामि यावत् आगतोऽनेकश्रमणस्वामी स्तोकविसोत्पन्नःवधिज्ञानोपलब्धपुण्यपापः अमरगुप्तो नाम आचार्य इति । जातच लोके लोकवादः 'अहो अयं महातपस्त्री क्षीणात्रद्वारः समुत्पन्नाविज्ञाननयनो यथास्थितधर्मदेशनालब्धिसंपन्नः' इति । ततस्तन्नगरस्वामी अरिमर्दनो नाम राजा, अन्यश्च नगर जनपदो निर्गतः तस्य दर्शनवृत्तितया, संप्राप्तस्तस्य पादमूलम् । वन्दितो भगवान् नरपतिना नगरजनपदेन च । अभिनन्दितञ्च । धर्मलाभेन भग ता नरपतिः, नगरजनपश्च । उपविष्टश्च गुरुवचनबहुमानमहार्थो यथाप्रासुके धरणीपृष्ठे राजा नगरजनपद । पृष्टश्च भगवान् यथा बिहारं राज्ञा । अनुशिष्टस्तेन । राज्ञा भणितम्-भगवन् ! संपन्नं ते भूतभविष्यवर्तमानार्थग्राहकमवधिज्ञानम् । ततः कुरु मे अनुग्रहम् । १ वढियाए क Jain Education International For Private & Personal Use Only बीओ भवो ॥१०३॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy