SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ समराइच्च- कहा ॥१०२॥ %25AR75 वललियसमयवत्तिणो निव्वेयकारणं जहट्ठियं च दुक्खसंकुलं च संसारं ति । तओ दुराओ चेव औयरिऊण जच्चवोल्लाह किसोराओबीओ भवो गो तस्स समीयं । पणमिओ य धम्मघोसो। अहिणन्दिओ य भगवया धम्मलाहेण । तओ वन्दिऊण सेससाहुणो भत्तिनि भरमुत्रविट्ठो सहायसुन्दरे गुरुणो पायमूले । निव्वडियसंवेगसारं पुच्छिओ य णेण भयवं धम्मघोसो । भयवं ! किं ते सयलगुणसंपयाकुल-॥१२॥ हरस्स वि ईइसो निव्वेओ, जेण इमं अयाले चेव समणत्तणं पडिवनोसि? तो भयवया भणियं-भो महासावय ! नत्थि इदाणिमगालो || सामण्णस्स । किं न पहवइ अयाले निज्जियसुरासुरो सयलमणोरहसेलबजासणी पियजणविओएकपरमहेऊ विबुहजणसंवेगवडणो मच्चु त्ति । अन्नं च-महासावय ! सोहणभावाओ चरमकाले वि जइ सेविज्जइ धम्मो, सो चिय पढम किमजुत्तो? । राइणा भणियं-भयवं! नो अजुत्तो, किंतु नानिमित्तो निव्वेओ ति निव्वेयकारणं पुच्छामि । भयवया भणियं-संसारो चेव निव्वे यकारणं, तहवि पुणो विसेसओ ओहिनाणिनियचरियकहणं ति । राइणा भणिय-भयवं! केरिसं ओहिनाणिनीयचरियकरणं ति ? । भयवया भणियं । सुणवतिनो निर्वेदकारणं यथास्थितं च दुःखसंकुलं च संसारमिति । ततो दूरादेव अवतीर्य जात्याश्वकिशोराद् गतः तस्य समीपम् । प्रण| तश्च धर्मघोषः । अभिनन्दितश्च भगवता धर्मलाभन । ततो वन्दित्वा शेषसाधून् भक्तिनिर्भरमुपविष्टः स्वभाव सुन्दरे गुरोः पादमूले । निर्वर्तितसंवेगसारं पृष्टश्च तेन भगवान् धर्मघोषः । भगवन् ! किं ते सकलगुणसंपत्कुलगृहस्यापि ईदृशो निर्वेदः, येनेदमकाले एव श्रमणत्वं प्रतिपन्नोऽसि ? । ततो भगवता भणितम्-भो महाश्रावक ! नास्ति इदानीमकालः श्रामण्यस्व । किं न प्रभवति अकाले निर्जितसुरासुरः सकलमनोरथशेलवनाशनिः प्रियजनबियोगकपरमहेतु विबुधजनसंवेगवर्धनो मृत्युरिति । अन्यच्च-महाश्रावक ! शोभनभावात चरमकालेऽपि यदि सेव्यते धर्मः, स एव प्रथमं किमयुक्तः । राज्ञा भणितं-भगवन् ! नायुक्तः, किंतु नाऽनिमित्तो निर्वेद इति निर्वदकारणं पृच्छामि । भगवता भणितम्-संसार एव निर्वेदकारणम् , तथाऽपि पुनर्विशेपत अवधिज्ञानिनिजचरित्रकथनमिति । राज्ञा RECRUITMENT ॐ- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy