________________
मराइच्चकहा
॥१०१॥
पुरिसदतेण वियरना सविवाणुरुवो अच्चन्तपसायमहग्घो कओ जणाणमुवयारो, दिन्नं च विमलमणि - रयण-मुत्साहलसणाहं हुया अणग्याहरणं ॥
एवं वित्ते विवाहमहूस वे कालकमेण पवडूमाणाणुरायं सयलजणसला हणिज्जं विसय मुहमणुहवन्ताणं अइकन्ता अणेगे व रिसलक्खा । अन्नयाय आसपरिवाहणनिमित्तं गएण कुमारसीहेण दिट्ठो नागदेवुज्जाणे बहुफासुए पए से अणेयसमणपरिवारिओ खमा-मद्दव - जवमुत्ति-तव-संजम-सच्च-सोया-किञ्चण-चम्भचेरगुणनिही पढमजोन्वणत्थो ख्वाइगुणजुत्तो संपुण्णदुबालसङ्गी ससिस्साणं मुत्तस्स अत्थं कमाण धम्मघोसो नाम आयरिओ त्ति । तओ तं दट्ठूण तं पर अईव बहुमाणो जाओ । चिन्तियं च णेण । धन्नो खु एसो, जो संसारविरत्तभावो सयलसङ्गचाई परमपरोवयारनिरओ एवं वट्टइ ति । ता गतूण एयस्स समीवं पुच्छामि एयं किं पुण इमस्स मणो
रुदत्तेनापि च राज्ञा स्वविभवानुरूपोऽत्यन्तप्रसादमहार्घः कृतो जनानामुपचारः, दत्तं च विमलमणि - रत्न- मुक्ताफलसनार्थं वध्यै अनध्यमाभरणम् ॥
एवं वृत्ते विवाहमहोत्सवे कालक्रमेण प्रवर्धमानानुरागं सकलजनश्लाघनीयं विषयसुखमनुभवतोऽतिक्रान्ता अनेके वर्पक्षाः । अन्यदा चाश्वपरिवाहननिमित्तं गतेन कुमारसिंहन दृष्टो नागदेवोद्याने बहुप्रासु के प्रदेशेऽनेकश्रमणपरिवारितः क्षमा मार्दवा -ऽऽजैव-मुक्ति-तपःसंयम - सत्य - शौचा - SS किञ्चन्य - ब्रह्मचर्यगुणनिधिः प्रथमयौवनस्थो रूपादिगुणयुक्तः संपूर्णद्वादशाङ्गी स्वशिष्येभ्यः सूत्राणामर्थं कथयन् धर्मघोषो नामाचार्य इति । ततस्तं दृष्ट्वा तं प्रति अतीव बहुमानो जातः । चिन्तितं तेन धन्यः खल्वेपः, यः संसारविरक्तभावः सकलसङ्गत्यागी परमपरोपकारनिरत एवं वर्तते इति । तस्माद् गत्वा एतस्य समीपं पृच्छामि एतत् किं पुनरस्य मनोभव ललितसमय१ ० पस्सयमहामहवो क. अचन्तमहग्घो स्व.
૨૬
Jain Education national
For Private & Personal Use Only
66
बीओ भवो
॥ १०१ ॥
nelibrary.org