SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ समराइच्च दाबीओ भवं उ455 एत्यन्तरम्मि य पारद्धो जणाणमुवयारो । दिजन्ति महमहेन्तगन्धाई विलेषणाई, रुण्टन्तमहुयरसणाहाई कुसुमदामाई अइसुरहिगन्धगन्धिणो पडवासा, कप्पूरवीडयपहाणाई तम्बोलाई, दुगुल्ल-देवङ्गपट्ट-चीण-द्धचीणाई पवरवत्थाई, केऊर-हार-कुण्डलतुडियप्पमुहा आहरणविसेसा, तुरक-वल्हीय-कम्बोय-वजराइआसकलियाई घोडयन्द्राई, भद्द-मन्दवंसप्पमुहा य गयविसेसा ॥ एत्थन्तरम्मि जगणे घय-महु-लायाहि अह हुणिजन्ते । पारद्धं च बहु-वरं भमिउं तो मण्डलाई तु ॥ पढमम्मि वहुपिउणा दिन्नं 'हिटेण मण्डलवरम्मि । भाराण सयसहस्सं अघडियरूवं सुवण्णस्स ॥ बीयम्मि हार-कुण्डल-कडिसुत्तयतुडियसारमाहरणं । तइयम्मि थाल-कचोलमाइयं रुप्पभण्डं तु ॥ दिन्नं च चउत्थम्मि वहुए परिओसपयड पुल एणं । पिउणा मुठ्ठ महग्धं चेलं नाणापयारं ति ॥ अत्रान्तरे च प्रारब्धो जनानामुपचारः । दीयन्ते च प्रसरद्गन्धानि विलेपनानि,रवन्मधुकरसनाथानि कुसुमदामानि, अतिसुरभिगन्धगन्धिनः पटवासाः, कपूरवीटकप्रधानानि ताम्बूलानि, दुकूल-देवाङ्गपट्ट-चीना-द्धचीनानि प्रवरवस्त्राणि केयूर-हार-कुण्डल-त्रुटितप्रमुस्खा आभरणविशेषाः, तुरुष्क-वाल्हीक-काम्बोज-वज्जराद्यश्वकलितानि घोटकवृन्दानि, भद्र-मन्दवंशप्रमुखाश्च गजविशेषाः ।। अत्रान्तरे ज्वलने घृत-मधु-लाजाभिरथ हवनीये । प्रारब्धं च वधू-वरं भ्रमितुं ततो मण्डलानि तु ।। प्रथमे वधूपित्रा दत्तं हष्टेन मण्डलवरे । भाराणां शतसहस्रमघटितरूपं सुवर्णस्य ॥ द्वितीये हार-कुण्डल-कटिसूत्रक-त्रुटितसारमाभरणम् । तृतीये स्थाल-कच्चोलादिकं रौप्यभाण्डं तु ।। दत्तं च चतुर्थे वध्वाः परितोपप्रकटपुलकेन । पित्रा सुष्ठ महा चेलं नानाप्रकारमिति ।। १ तुझेण ख. २ सुद्ध० ख. WAREKASICALAAAAA ऊन Jain Educatie Idational For Private & Personal Use Only anslainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy