________________
बाबाआ भव
समराइच
कहा
||९९॥
॥९९॥
ASSASARSHASREKASHIKASSASRAE
ओऊललम्गमरगयमऊहहरियायमाणसियचमरं । सियचमरदण्डचामीयरप्पहापिञ्जरहाय ॥ अदायगयविरायन्तरम्मवरपक्खसुन्दरीवयणं । वरपक्खसुन्दरीवयणजणियबहुपक्खपरिओसं ॥ परिओसपयडरोमञ्चबन्दिसंघायकलियपेरन्तं । परन्तविरहयामलविचित्तमणितारयानिवहं । तारयनिवहपसाहियतोरणमुहनिमियसुद्धससिलेहं । ससिलेहाविज्जोइयवित्थरसियमण्डवनहं तु ॥ अवलम्गो य सहरिसं मणिभूसणकिरणभासुरसरीरो । उदयगिरि पिव सो चाउरन्तयं दियसनाहो ब्व ॥ कुसुमावलीए रायन्तविमलसियवरदगुल्लवसणाए । पवियसियवयणकमलाए दिवसलच्छीए व समेओ।
बहुयाए तत्थ धूमेण वरमुहं पेच्छ सु ति व भणन्ता । बाहत्थेवा ओणयमुहीए पाएसु से पडिया ॥ अवचूडलग्नमरकतमयूखहरितायमानसितचामरम् । सितचामरदण्डचामीकरप्रभापिञ्जरादर्शम् ।। आदर्शागतविराजद्रम्यवरपक्षसुन्दरीवदनम् । वरपक्षसुन्दरीबदनजनितवधूपक्षपरितोषम् ॥ परितोषप्रकटरोमाञ्चबन्दिसंघातकलितपर्यन्तम् । पर्यन्तविरचितामलविचित्रमणितारकानिवहम् ।। तारकानिवह प्रसाधिततोरणमुखस्थापितशुद्धशशिलेखम् । शशिलेखाविद्योतितविस्तारसितमण्डपनमस्तु ।। अवलग्नश्च सहर्ष मणिभूषणकिरणभासुरशरीरः । उदयगिरिमेव स चातुरन्तं विसनाथ इव ॥ कुसुमावल्या राजमानविमलसितवरदुकूलवसनया । प्रविकसितबदनकमलया दिवसलक्ष्म्येव समेतः ।। बवास्तत्र धूमेन बरमुखं प्रेक्षस्वेतीव भणन्तः । वाष्पबिन्दवोऽवनतमुख्याः पादयोस्तस्याः पतिताः ॥ १ दर्पणः 'अदायो दप्पणो' (पाइ. ना.)
RRC RARE
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org