________________
बीओ भयो
समराइच्च
कहा
॥९८।
॥९८॥
तओ ईसि बिहसिऊण 'ममं चेव एवं सकज्ज' ति भणिय दिनमायारिमयं । फेडिया मुहच्छवी । दिवा य तेण असोयपल्ल- वकयावयंसा ईसिवियसन्तवयणकमला सज्झसहरिसनिब्भरा मणोहरस्सवि मणहारिणं किंपि तहाविहं दिव्वं विलासविन्भममणुहबन्ति कुसुमावलि ति।
पाणिग्गहणं च तओ पारद्धं गीयमङ्गलुग्घायं । बन्धवहिययाणन्दं अनोनबद्धरायाणं ॥ हत्था पढम चिय कालवित्थरं विसहिउं अचाएन्ता । तीए वरस्स य घडिया निम्मलनयन्दकिरणेहिं.॥ घेत्तूण तेण पढमं मउए हिययम्मि साणुरायम्मि । गहिया तओ करम्मि य पवियम्भियसेयसलिलम्मि । घेत्तण य तेण करे मणहरकच्छन्तराउ आणीया । पररमहचाउरन्तं तियसवहू सुरविमाणं व ॥
कणयम उज्जलवरपउमरायपज्जत्तदण्डियारइयं । रइयद्गुल्लवियाणयपरिलम्बियमोतिओऊलं ॥ तत ईषद् विहस्य 'ममैवैतत्स्वकार्यम्' इति भणित्वा इत्तमाचारिमकम् । स्फेटिता मुखच्छविः । दृष्टा च तेनाशोकपल्लवकृतावतंसा ईषद्विकसदनकमला साध्वसहर्षनिर्भरा मनोहरस्यापि मनोहारिणं किमपि तथाविघं दिव्यं विलास विभ्रममनुभवन्ती कुसुमावलीति ।
पाणिग्रहण च ततः प्रारब्धं गीतमङ्गलसमूहम् । बान्धवहृदयानन्दमन्योन्यबद्धरागयोः ।।। हस्तौ प्रथममेव कालविस्तरं विसोढुमशक्नुवन्तौ । तस्या वरस्य च घटितौ निर्मलनखचन्द्रकिरणैः ।। गृहीत्वा तेन प्रथमं मृदुनि हृदये सानुरागे । गृहीता ततः करे च प्रविम्भितस्वेदसलिले ।। गृहीत्वा तेन करे मनोहरकमान्तरादानीता । प्रवरमहच्चातुरन्तं त्रिशवधूः सूरविमानमिव ॥ कनकमयोज्ज्वलवरपद्मरागपर्याप्तदण्डिकारचितम् । रचितदुकुलवितानकपरिलम्बितमौक्तिकावचूढम् ।।
RASIRRC
Jain Education
For Private & Personal Use Only
Linelibrary.org