SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ बीओ भयो समराइच्च कहा ॥९८। ॥९८॥ तओ ईसि बिहसिऊण 'ममं चेव एवं सकज्ज' ति भणिय दिनमायारिमयं । फेडिया मुहच्छवी । दिवा य तेण असोयपल्ल- वकयावयंसा ईसिवियसन्तवयणकमला सज्झसहरिसनिब्भरा मणोहरस्सवि मणहारिणं किंपि तहाविहं दिव्वं विलासविन्भममणुहबन्ति कुसुमावलि ति। पाणिग्गहणं च तओ पारद्धं गीयमङ्गलुग्घायं । बन्धवहिययाणन्दं अनोनबद्धरायाणं ॥ हत्था पढम चिय कालवित्थरं विसहिउं अचाएन्ता । तीए वरस्स य घडिया निम्मलनयन्दकिरणेहिं.॥ घेत्तूण तेण पढमं मउए हिययम्मि साणुरायम्मि । गहिया तओ करम्मि य पवियम्भियसेयसलिलम्मि । घेत्तण य तेण करे मणहरकच्छन्तराउ आणीया । पररमहचाउरन्तं तियसवहू सुरविमाणं व ॥ कणयम उज्जलवरपउमरायपज्जत्तदण्डियारइयं । रइयद्गुल्लवियाणयपरिलम्बियमोतिओऊलं ॥ तत ईषद् विहस्य 'ममैवैतत्स्वकार्यम्' इति भणित्वा इत्तमाचारिमकम् । स्फेटिता मुखच्छविः । दृष्टा च तेनाशोकपल्लवकृतावतंसा ईषद्विकसदनकमला साध्वसहर्षनिर्भरा मनोहरस्यापि मनोहारिणं किमपि तथाविघं दिव्यं विलास विभ्रममनुभवन्ती कुसुमावलीति । पाणिग्रहण च ततः प्रारब्धं गीतमङ्गलसमूहम् । बान्धवहृदयानन्दमन्योन्यबद्धरागयोः ।।। हस्तौ प्रथममेव कालविस्तरं विसोढुमशक्नुवन्तौ । तस्या वरस्य च घटितौ निर्मलनखचन्द्रकिरणैः ।। गृहीत्वा तेन प्रथमं मृदुनि हृदये सानुरागे । गृहीता ततः करे च प्रविम्भितस्वेदसलिले ।। गृहीत्वा तेन करे मनोहरकमान्तरादानीता । प्रवरमहच्चातुरन्तं त्रिशवधूः सूरविमानमिव ॥ कनकमयोज्ज्वलवरपद्मरागपर्याप्तदण्डिकारचितम् । रचितदुकुलवितानकपरिलम्बितमौक्तिकावचूढम् ।। RASIRRC Jain Education For Private & Personal Use Only Linelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy